Book Title: Chandonushasan
Author(s): Hemchandracharya, H D Velankar
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 289
________________ २२९ सप्तमोऽध्यायः। "उण्हय अमयमऊहमऊह वि दूसहु चंदणपंकु वि जलइ लयाहरु वि। इअ तुह विरहिण तहि तणुअंगिहि सुहय सुहाइ न किंपि' वि पसिअँहि दय करिवि ॥५०.१॥ चलदौ सिंहपदम् ॥५१॥ तजैरिति वर्त्तते । नव चतुर्मात्रा द्विमात्रश्च सिंहपदम् । यथा"जावयरसरंजिअवरकामिणिपयपडिबिंबिहिं लंछिई जइ किंर आसि सइ । संपइ हयवणगयरुहिरारुणसीहपयंकिअ तुह रिउघरइं ति पिच्छिअहि ॥ ५१.१ ॥ तदीर्घकं ढजैः॥५२॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव सिंहपदं दीर्घकम् । यथा"दीहर अदंडविडंबिअसुरसिंधुरकरु उरयडतुलिअविसालसिलायलु । उब्भडकोअंडपयंडिमहसिअधणंजउ पिउँ एकंगिण जिणइ वेरिबलु ॥ ५२.१ ॥ षः कलकण्ठीरुतम् ॥ ५३॥ ढजैरिति वर्त्तते । षण्मात्रश्चतुर्मात्राष्टकं च कलकण्ठीरुतम् । यथा"मिउ मलयसमीरणु अंगिहिं अहिणवपल्लव दिद्विहिं कलयंठीसैउ कणिहिं । विसकंदलिसन्निह मुद्धहे दूसह खणि खणि पाणंतिउ मुच्छाभरु अप्पहिं ॥ ५३.१ ॥ षाचूदाः शतपत्रम् ॥ ५४॥ ढजैरिति वर्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं द्विमात्रश्च शतपत्रम् । यथा"एक्कु पसारइ जइ दिवइ कर तु वि मउलइ सयवत्तु निरारिउँ आउलउँ । पहु तुहं पुण करसरसीरुहु दिअवइलक्खि वि दिट्ठइ फुडु विअसइ अग्गैलउं ॥५४.१॥ .. 1) उन्हयेत्यत्र अमृतमयूखमयूखा अपि चन्द्रकिरणा अपि उष्णकाः। चन्दनपकोऽपि दुःसहः । ज्वलति लतागृहमपि। इति तव विरहेण तस्याः तन्वनयाः हे सुभग न किमपि सुखायते । प्रसीद प्रसादं कुरु । अनुग्रहं कुरु दयां कृत्वा । 2) जावयेत्यत्र यावकरसरञ्जितवरकामिनीपदप्रतिबिम्बितैान्छितानि यानि किलासन् सदा संप्रति हतवनगजरुधिरारुणसिंहपदाङ्कितानि तव रिपुगृहाणि तानि दृश्यन्ते । शून्यत्वात् वनश्वापदानां विवासः। 3) दीहरेत्यत्र दीर्घभुजदण्डविडम्बितसुरसिन्धुरकरः उरःस्थलतुलितविशालशिलातलः उद्भटकोदण्डप्रचण्डिमहसितधनंजयोऽर्जुनः प्रियः एकाङ्गेन न परसाहाय्येन वैरिबलं जयति । एक एवेत्यर्थः। 4) मिउमे. त्यत्र सूदुमलयसमीरणः अङ्गेषु । विभक्तिविपरिणामः। विषकन्दलीसंनिभः इति सर्वत्र योज्यम् । अभिनवपल्लवाः दृश्योर्विषसंनिभाः। कलकण्ठीरुतं कर्णयोर्विषकन्दलीसंनिभं विरहात् । विरहः प्राणिनां दुःखकारणं भवतीत्यर्थः। 5) एकपेत्यत्र यदि एकोऽपि प्रसारयति द्विजपतिः करं ततोऽपि मुकुलयति शतपत्रम् । निरालउत्ति-निश्चि तम् । बाउल[उत्ति-भाकुलम् । हे प्रभो तव पुनः करसरसीरुहं हस्तकमलं द्विजपतिलक्षेऽपि दृष्टे स्फुटं प्रकटं अनर्गलं यथा भवति तथा विकसति । एकदा द्विजपतिश्चन्द्रोऽन्यदा ब्राह्मणवरः। १उन्हय र. २ सुहाई D. ३ किंचिवि ABP. ४ पसीअहि A. . ५ लंछिय BP. ६किरि . ७ पेच्छिाहिं BP. ८ सुजदंड A. ९ कोडंड A. १० पिओ BO; पिउ dropped in A. ११ इकंगिण A. १२ काठीउ १३ कन्निहिं RPB कन्नहिं DN.१४ कंदल९ A.१५ मुद्धहि BPS. १६ दूसहु BRs.१७ विक्षवइ D. १८ निरारिओ ON; निरालिउ BP; निरालउK. १९ आओलउं N. २० तुहु P.२१ अणग्गललं. २९ छन्दो. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444