________________
२२९
सप्तमोऽध्यायः। "उण्हय अमयमऊहमऊह वि दूसहु चंदणपंकु वि जलइ लयाहरु वि। इअ तुह विरहिण तहि तणुअंगिहि सुहय सुहाइ न किंपि' वि पसिअँहि दय करिवि ॥५०.१॥
चलदौ सिंहपदम् ॥५१॥ तजैरिति वर्त्तते । नव चतुर्मात्रा द्विमात्रश्च सिंहपदम् । यथा"जावयरसरंजिअवरकामिणिपयपडिबिंबिहिं लंछिई जइ किंर आसि सइ । संपइ हयवणगयरुहिरारुणसीहपयंकिअ तुह रिउघरइं ति पिच्छिअहि ॥ ५१.१ ॥
तदीर्घकं ढजैः॥५२॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव सिंहपदं दीर्घकम् । यथा"दीहर अदंडविडंबिअसुरसिंधुरकरु उरयडतुलिअविसालसिलायलु । उब्भडकोअंडपयंडिमहसिअधणंजउ पिउँ एकंगिण जिणइ वेरिबलु ॥ ५२.१ ॥
षः कलकण्ठीरुतम् ॥ ५३॥ ढजैरिति वर्त्तते । षण्मात्रश्चतुर्मात्राष्टकं च कलकण्ठीरुतम् । यथा"मिउ मलयसमीरणु अंगिहिं अहिणवपल्लव दिद्विहिं कलयंठीसैउ कणिहिं । विसकंदलिसन्निह मुद्धहे दूसह खणि खणि पाणंतिउ मुच्छाभरु अप्पहिं ॥ ५३.१ ॥
षाचूदाः शतपत्रम् ॥ ५४॥ ढजैरिति वर्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं द्विमात्रश्च शतपत्रम् । यथा"एक्कु पसारइ जइ दिवइ कर तु वि मउलइ सयवत्तु निरारिउँ आउलउँ । पहु तुहं पुण करसरसीरुहु दिअवइलक्खि वि दिट्ठइ फुडु विअसइ अग्गैलउं ॥५४.१॥
.. 1) उन्हयेत्यत्र अमृतमयूखमयूखा अपि चन्द्रकिरणा अपि उष्णकाः। चन्दनपकोऽपि दुःसहः । ज्वलति
लतागृहमपि। इति तव विरहेण तस्याः तन्वनयाः हे सुभग न किमपि सुखायते । प्रसीद प्रसादं कुरु । अनुग्रहं कुरु दयां कृत्वा । 2) जावयेत्यत्र यावकरसरञ्जितवरकामिनीपदप्रतिबिम्बितैान्छितानि यानि किलासन् सदा संप्रति हतवनगजरुधिरारुणसिंहपदाङ्कितानि तव रिपुगृहाणि तानि दृश्यन्ते । शून्यत्वात् वनश्वापदानां विवासः। 3) दीहरेत्यत्र दीर्घभुजदण्डविडम्बितसुरसिन्धुरकरः उरःस्थलतुलितविशालशिलातलः उद्भटकोदण्डप्रचण्डिमहसितधनंजयोऽर्जुनः प्रियः एकाङ्गेन न परसाहाय्येन वैरिबलं जयति । एक एवेत्यर्थः। 4) मिउमे. त्यत्र सूदुमलयसमीरणः अङ्गेषु । विभक्तिविपरिणामः। विषकन्दलीसंनिभः इति सर्वत्र योज्यम् । अभिनवपल्लवाः दृश्योर्विषसंनिभाः। कलकण्ठीरुतं कर्णयोर्विषकन्दलीसंनिभं विरहात् । विरहः प्राणिनां दुःखकारणं भवतीत्यर्थः। 5) एकपेत्यत्र यदि एकोऽपि प्रसारयति द्विजपतिः करं ततोऽपि मुकुलयति शतपत्रम् । निरालउत्ति-निश्चि तम् । बाउल[उत्ति-भाकुलम् । हे प्रभो तव पुनः करसरसीरुहं हस्तकमलं द्विजपतिलक्षेऽपि दृष्टे स्फुटं प्रकटं अनर्गलं यथा भवति तथा विकसति । एकदा द्विजपतिश्चन्द्रोऽन्यदा ब्राह्मणवरः।
१उन्हय र. २ सुहाई D. ३ किंचिवि ABP. ४ पसीअहि A. . ५ लंछिय BP. ६किरि . ७ पेच्छिाहिं BP. ८ सुजदंड A. ९ कोडंड A. १० पिओ BO; पिउ dropped in A. ११ इकंगिण A. १२ काठीउ १३ कन्निहिं RPB कन्नहिं DN.१४ कंदल९ A.१५ मुद्धहि BPS. १६ दूसहु BRs.१७ विक्षवइ D. १८ निरारिओ ON; निरालिउ BP; निरालउK. १९ आओलउं N. २० तुहु P.२१ अणग्गललं.
२९ छन्दो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org