________________
२२४
छन्दोऽनुशासनम् । षता रथ्यावर्णकं ठजैः ॥ ४६॥ पण्मात्रश्चतुर्मात्रसप्तकं त्रिमात्रश्च रथ्यावर्णकम् । ठजैरिति द्वादशभिरष्टभिश्च । यतिः। यथा
"विरहरहक्कइं सुहय न जंपइ न हसइ जीवइ केवलु पिअपञ्चासइ । अहवा कित्तिउँ रत्थावण्णणु करिसहुं निच्छेई मरिसँहु तुहुँ जसु नासइ ॥ ४६.१ ॥
तचचरी ढजैः ॥४७॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव रथ्यावर्णकं चच्चरी । यथा"चचरि चारु चवहिं अच्छर कि वि रासउ खेल्लेहिं कि वि कि वि गायहिं वरधवल । यहिं रयणसस्थिअ कि वि दहिअक्खय गिण्हहिं कि वि जम्मूसवि तुह जिणधवल ॥४७.१॥
अभिनवं तजैः॥४८॥ तजैरिति षोडशभिरष्टभिर्य यतिश्चेत्तदा तदेव रथ्यावर्णकमभिनवम् । यथा"किं अज वि माणसिणिमाणसि माणु विसट्टइ माणइ न पयाणउ रमणु। . इअ संजाइण कोविण णावइ आरत्तयतणु अहिणवउग्गमि हिमकिरणु ॥ ४८.१ ॥
चूषचताश्चपलम् ॥ ४९ ॥ तजैरिति वर्त्तते । चतुर्मात्रषट्कं षण्मात्रश्चतुर्मात्रत्रिमात्राश्चपलम् । यथा"सुरसरितुंगतरंगसहोअर कित्ति चवल तुह ठाणट्ठिउ जगु धवलई। पुहि भमंतिहु रिउअवकित्तिहुँ कालत्तणु न हु निवचूलामणि कवलइ ॥ ४९.१ ॥
चूषौ चावमृतम् ॥५०॥ तजैरिति वर्त्तते । चतुर्मात्रषट्कं षण्मात्रश्चतुर्मात्रद्वयं चामृतम् । यथा
1) विरहेत्यत्र विरहोद्रेकेण हे सुभग न जल्पति न हसति केवलं प्रियप्रत्याशया जीवति । अथवा कियद रथ्यावर्णनं शून्यवर्णनं करिष्यामः । निश्चयेन सा म्रियते । तव यशो नश्यति। 2) चञ्चरीत्यत्र हे जिनधवल हे जिनवृषभ तव जन्मोत्सवे चच्चरी कथयन्ति अप्सरसः । काः अपि रासकान् खेलन्ति । काः अपि वरधवलानि गायन्ति । काः अपि वर(रत्न-?)स्वस्तिकान् रचयन्ति । काः अपि दध्यक्षतानि गृह्णन्ति । 3) किं अजेत्यत्र किमद्यापि मनस्विनी नानले चित्ते मानोऽहंकारो विसर्पति । कस्मात्पादावनतं चरणलग्नं रमणं प्रियं न मानयति । इति संजातेन कोपेनेव • आरक्ततनुरभिनवोद्गमे नवोदये हिमकिरणः शीतांशुः। 4) सुरसरीत्यत्र सुरसरिद् गङ्गा । तस्यास्तरङ्गाः कल्लोलाः । तेषां सहोदरा तव चपला कीर्तिः स्थानस्थितमपि जगद् धवलयति । पृष्ठे भ्रमन्तीनामपि वैरिकुकीर्तीनां कालत्वं हे नृपचूडामणे न कलयति नाश्रयति ।
. १ किंति N; केत्तिउ BP. २ निच्छउ P. ३ स मरइ BEP. ४ तुह ०. ५खिल्लहिं F. ६ वरधवलु ABCDN. ७ रेयहि A. ८ च यतिः dropped in D. ९ मणु NS. १० बाणट्ठिउ N; ठाणठिउ D. ११ भमतिहिं B; भमंतिहि P. १२ कित्तिहिं B; कित्तिहि P. १३ कवलई ANS.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org