________________
सप्तमोऽध्यायः।
२२३ "दुइमरिउमहिवाल अंगमललिअझडेप्पणि तुहुं निच्छइ गरुडोवमु । जं पुण पुरिसोत्तिमसिर्रचूडामणि वुच्चसि पुहईवल्लह तं निरुवमु ॥ ४१.१ ॥
षिचीदा उपगन्धर्व ठजैः॥४२॥ षण्मात्रत्रयं चतुर्मात्रचतुष्टयं द्विमात्रश्चोपगन्धर्वम् । ठजैरिति द्वादशभिरष्टभिश्च यतिः । यथा
"गयघड-तुरयघट्ट-रहवूह-महाभडनिवेह-रयणभंडार-समिद्ध वि । उँव गंधवनयरसमु पुहइवइत्तणु तिणु जिम्व चयहिं विवेअवंत कि वि ॥ ४२.१ ॥
तत्सङ्गीतं ढजैः॥४३॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्व सङ्गीतम् । यथा"वजहिं गजिरघणमद्दल नच्चहिं नहयलअंगणि नँव चंचल विज्जुल । गायहिं सिहि ईअ संगीअउ पाउसलच्छिहिं करइ जुआणह मैंण आउल ॥ ४३.१ ॥
. उपगीतं तजैः॥४४॥ तजैरिति षोडशभिरष्टभिश्च यतिश्चेत्तदा तदेवोपगन्धर्वमुपगीतम् । यथा"जसु भुअबलु हेलुद्धरिअधरणि निसुणिवि वणयरगणउवगीउ सुविक्कमु । अज्ज वि हरिसिों नवदभंकुरदंभिण पर्यडहिं कुलमहिहर पुलउग्गमु ॥ ४४.१॥
चुपो गोन्दलम् ॥४५॥ "अष्टौ चतुर्मात्राः पञ्चमात्रश्च गोन्दलम् । यथा"सइ विजुलअविउत्तउ तुहुं जलहर करि गुंदलु निट्ठ न जाणसि विरहिअहं । इअ भणि चिंतिवि" किंपि अमंगल दइअहुं अंसुपवाहु पलुट्टउ पंथिअहं ॥ ४५.१ ॥
1) दुइमेत्यत्र दुर्दमरिपुमहीपालभुजंगमललितविनाशने त्वं निश्चयेन गरुडोपमः । यत्पुनः पुरुषोत्तमस्य नारायणस्य शिरसूडामणिरुच्यसे हे पृथ्वीवल्लभ तन्निरुपमम् । द्वितीयपक्षे पुरुषोत्तमाः पुरुषप्रधानाः । 2) गजगडेत्यत्र गजघटा-तुरङ्गमघटा-रथव्यूह-महाभटनिवह-रत्नभाण्डागार-समृद्धमपि गन्धर्वनगरसमानम् । आकाशे हि गन्धर्वनगरं क्षणदृष्टनष्टस्वरूपं भवति। तत्समानं पृथ्वीपतित्वं तृणमिव केऽपि विवेकवन्तस्त्यजन्ति । 3) वजहीत्यत्र गर्जनशीला घना एव मर्दला वाद्यन्ते । नभस्तलाङ्गणे नवचञ्चला विद्युतो नृत्यन्ति । गायन्ति शिखिनो मयूराः। इति प्रकारान्तरेण प्रावृलक्ष्म्याः संगीतकं प्रेक्षणकं यूनां मनांसि आकुलानि करोति । 4) जस इत्यत्र यस्य भुजबलं श्रुत्वा । किंविशिष्टम् । हेलया उद्धृता धरणी येन तत् । पुनः किम् । वनचरोपगीतम् । पुनः किम् । सुविक्रमम् । अद्यापि हर्षिता कुलमहीधरा नवदर्भाकुरदम्भेन पुलकोद्गमं प्रकटयन्ति रोमाञ्चकमकम् । 5) सईत्यत्र स्वयं विद्युल्लतया अवियुक्तस्त्वं हे जलधर कुरु गुन्दलं वर्धलम् (वार्दा. लम् ?)। अथवा गुन्दलं मर्दलध्वनि गम्भीरध्वनिमित्यर्थः । अनिष्टां पीडां न जानासि विरहितानाम् । इत्युपालम्भ भणित्वा निजदयितां किमप्यमङ्गलं मृत्युप्रभृति चिन्तयित्वा पथिकानां अश्रुप्रवाहः पर्यस्तः पतितः ।
१ दुहम D. २ ज्झडप्पणि P. ३ तुहं N. ४ सिरिचू• P. ५ निवहु B. ६ ओ BFP. ७ तिणतणु BP. ८ नवु BP. ९ इह N. १० मणु आउलु A. ११ हरसिअS; हरिरसिय A. १३ पयडिहिं BP. १३ The sentence is dropped in D. १४ विरहिअहिं A. १५चिंतवि ODN. १६ दईअहं .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org