SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । "कुसुमुग्गमु अज्जुणकेअइकुडयह पेच्छिंवि कह वि हु न हु रइ मंडहिं। नवपाउसि संपइ पईसंतइ ओ जोइ निअंत भमर दुउ हिंडहिं ॥ ३७.१ ॥ तत्सुरक्रीडितं ठजैः॥ ३८॥ ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तद् भ्रमरद्रुतं सुरक्रीडितम् । यथा"सग्गु पहुत्तिहिं तुंह परिपंथिहिं किउ अइसकडु पुहईसँर निच्छिउ । सच्छरगण सुर कीलिउं सक्कहिं नाहिं ति नंदणवणपरिसरि इच्छिउ ॥ ३८.१ ॥ सिंहविक्रान्तं ढजैः ॥ ३९ ॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं सिंहविक्रान्तम् । यथा- . " अच्छउ ता उब्भडभुअबलु चक्खुक्खेविण विहंडयंतु रिउभडहिअउ । सुरनरसीहविकंतचरिउ लंघेविणु ठिउँ रेहइ पुहईसरतिलँउ ॥ ३९.१॥ .. ___ कुङ्कुमकेसरं तजैः॥४०॥ तजैरिति षोडशभिरष्टभिश्च यतिश्चेत्तदा तदेव भ्रमरद्रुतं कुङ्कुमकेसरम् । यथा"नयणविलासिण निजिअ कुवलय कतिकडप्पिण कुंकुमकेसरनिअरु ।। डसँणझलक्कई हीरय "विनडिअ ससहरु वयणिण काइं न मुर्द्धहि पवरु ॥ ४०.१ ॥ च्ल बालभुजङ्गमैललितम् ॥ ४१ ॥ च्लः इति लुप्तविभक्तिको निर्देशः । नव चतुर्मात्रा बालभुजङ्गमलैंलितम् । . यथा 1) कुसुमुग्गेति [अत्र] भ्रमराः अर्जुनकेतकीकुटजानां कुसुमोद्गमं दृष्ट्वा क्वापि रतिं न मण्डयन्ति संप्रति नवप्रावृषि प्रविशन्त्याम् । प्रावृषि जातिपुष्पाणि न भवन्ति तेन जातिं पश्यन्तः सन्तो द्रतं शीघ्र हिण्डन्ते भ्रमन्ति इत्यर्थः। 2) सग्गु पेत्यत्र हे पृथ्वीश्वर निश्चितं तव रिपुपिरिपन्थिभिः स्वर्ग गतैरतिसंकटं कृतम् । ततः साप्सरोगणाः देवाः नन्दनवनपरिसरे ईप्सितं यथा भवति तथा एवं क्रीडितुं न शक्नुवन्ति न समर्था भवन्ति । दारग्रहणोत्थभयादित्यर्थः। 3) अच्छउ तेत्यत्र आस्तां तावदुद्भटभुजबलं भवदीयम् । पृथ्वीश्वरतिलकः चक्षुःक्षेपेणापि रिपुभटहृदयं विघटयन् तन्नरसिंहविक्रान्तं लवित्वा राजते। 4) नयनेत्यत्र नयनविलासेन निर्जितानि कुवलयानि । कान्तिसमूहेन कुङ्कुमकेसरे निर्जिते । दसणझलक्केन दशनकान्त्या हीरकाः विनटिताः। शशधरो वदनेन विनटितः । मुग्धायाः किं न प्रवरं अपि तु [ सर्व प्रवरं वर्तते इत्यर्थः । १ कुडयह ACN. २ पेच्छवि AB; पेच्छेवि P. ३ मंडुहिं s. ४ पइसतसंतइ A. ५ जाय B. ६ डुउ ; हुअ A; द्रुओ N. ७ तुहु P. ८ पुहइसर ANS. ९ नोहिं ति N; नो तिहिं A. १०वण dropped in ACDNS. ११ विहडयतु N. १२ हिअओ C. १३ ट्ठिउ BNPS. १४ पुहरइसरतिलओ N. .१५ निजिउ A. १६ कुवलअ N. १७ कडप्पाणे . १८ दसण K. १९ विनिडिय ABC. २० मुद्धई P. २१ गमविलसितं .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy