________________
' सप्तमोऽध्यायः। .
२२१ षचीषचदाः पवनध्रुवकं ढजैः ॥ ३३॥ षण्मात्रश्चतुर्मात्रचतुष्टयं षण्मात्रचतुर्मात्रद्विमात्राः पवनध्रुवकम् । ढजैरिति चतुर्दशभिरष्टभिश्व यतिः । यथा
"बहुहयखरखुरखंडिअमहिउट्ठिअरई रिउवहुनीसासपवणधुई । जसु पयाणछणि अच्छिजुअलअणिमिसनयणत्तणु सुरसुंदरि निंदहिं ॥ ३३.१ ॥
__षचाचिदाः कुमुदं अजैः ॥ ३४ ॥ षण्मात्रश्चतुर्मात्रद्वयं षण्मात्रश्चतुर्मात्रत्रयं द्विमात्रश्च कुमुदम् । अजैरिति दशभिरष्टाभिश्च यतिः । यथा
नेरु लच्छिविवजिउ मुच्चइ लोइण सधं वि ईसरकयअणुसरणु । मउलिअ कमलायेर निसि अलि मेल्लिवि सेवहिं विअसंतउं कुमुअवणु ॥ ३४.१ ॥
तद्भाराकान्तं ठजैः ॥ ३५ ॥ ठजैरिति द्वादशभिरष्टभिश्व चेद्यतिस्तदा तदेव कुमुदं भाराकान्तम् । यथाकंचणभूसण छड्डिों खंडिवि वसणु वि लहुइउ तुरिअ पलाइरिहिं । तु वि किच्छिण रमणत्थलभारकंतिहिं गम्मइ तुह रिउसुंदरिहिं ॥ ३५.१ ॥
. चूतौ कन्दोद्दम् ॥ ३६॥ अष्टौ चतुर्मात्राः त्रिमात्रश्च कन्दोट्टम् । यथा"किं झाइँउ तिण अविचलचित्तिण किं निम्मलु तवु किउ समरिउमित्तिण । जं तुह मुहविब्भमहरु कंदोट्टं विसँट्ट तरुणि चुंबिज्जइ भमरिण ॥ ३६.१ ॥
षाचुता भ्रमरटुतं अजैः ॥ ३७॥ पण्मात्रद्वयं चतुर्मात्रपञ्चकं त्रिमात्रश्च भ्रमरद्रुतम् । अजैरिति दशभिरष्टभिश्च यतिः। यथा
1) बहुहयेत्यत्र बहुहयखरखुरखण्डितमास्थितरजसा रिपुवधूनिःश्वासपवनधुतेन यस्य प्रयाणक्षणे सुरसुन्दर्योऽक्षियुगलस्यानिमिषनयनत्वं निन्दन्ति । तासां विकसितत्वात् लोचनेषु रेणुपातादित्यर्थः। 2) नरु लच्छीत्यत्र नरो लक्ष्म्या विवर्जितो लोकेन मुच्यते । यतः सर्वोऽपि जनः ईश्वरकृतानुश(स)रणः । ऋद्धिमन्तं पुरुषमनुसरतीति भावः। यतोऽलयो भ्रमराः मुकुलितान्संकुचितान् [कमलाकरान् ] सन्ध्यान्ते त्यक्त्वा रात्री कुमुदवनं सेवन्ते विकसत् । 3) कंचणभूसत्यत्र काञ्चनभूषणानि त्यक्त्वा वसनमपि खण्डयित्वा लघूकृतम् । भलघु लघूकृतमित्यर्थः । भूषणादिभारनिरासात् । तथापि कृच्छेण रमणस्थलभाराकान्ताभिर्गम्यते भारमुद्वोदुमशक्यत्वात् तव रिपुसुन्दरीभिः। 4) किं झाईत्यत्र किं ध्यातं तेन अविचलचित्तेन । किं निर्मलं तपः कृतं तेन समरिपुमित्रेण सता। यत् हे तरुणि भ्रमरेण तव मुखविभ्रमहरं विकसितपद्मं चुम्ब्यते आश्लि-यते । तस्याः सौभाग्यातिशयवर्णनमित्यर्थः ।
६ मेल्लवि P.
१धुइ ACNS. २ तरु CN. ३ विवजउ F. ४ सव्ववि CDN. ५ कमलाइर P. ७ छडिम A; छहिअ N. ८ झाईउ A; झाइओ B. ९ कंदोडे BEPS. १० विस? BEP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org