SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । चलतावतिदीर्घ ढजैः॥५५॥ चतुर्मात्रनवकं त्रिमात्रश्चातिदीर्घम् । ढजैरिति चतुर्दशभिरष्टभिश्च यतिः। यथा"जइ जाहिं सुरसरिअ जइ गिरिनिज्झर सेवहिं जइ पइसहि काणणतरुसंडय । रिउ निव तुवि नवि छुट्टहिं पहु तुझु पयावहु कालहु अइदीहर भुअदंडय ॥५५.१॥ ___षाचूता मत्तमातङ्गविजृम्भितम् ॥५६॥ ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं त्रिमात्रश्च मत्तमातङ्गविजृम्भितम् । यथा"पयडिअलंछणमयलेहिण उल्लासिअकरदंडिण ताराहरणिण निसिअरिण । उअ नीसंकिण भउ विरहिणिजणहु जणिज्जइ असमु मत्तमायंगविअंभिईण ॥५६.१॥ ___चत्वारिंशत्कला एकद्वयधिका वा मालाध्रुवकम् ॥५७ ॥ चत्वारिंशन्मात्रा यद्वा एकद्वयधिका इति एकचत्वारिंशद् द्विचत्वारिंशद्वा मालाध्रुवकं नाम द्विपदी । यथा"तुह पुहईसरसेहर कित्ति अकित्तिम सुरहिअदिसिमुह जाम्वहिं सग्गि पइदिअ । ताम्वहिं तक्खणि सुरसुंदरिलोअहुँ सुरतरुकुसुममाल ध्रुवु हुअ मणउब्बिढिअ॥ ५७.१ ॥ एवमेकद्वयधिकयोरप्युदाहार्यम् । एवं द्विपदीध्रुवा चतुःषष्टिः ॥ ५७.१ ॥ __ अयं चात्र विवेकः सिंहावलोकितार्थेषु विज्ञप्तौ संविधानके। मङ्गले च ध्रुवा प्रोक्ता द्विपद्यन्यत्र कीर्त्यते ॥ ५७.२ ॥ इति । - 1) तुहेत्यत्र तव हे पृथ्वीश्वरशेखर कीर्तिरकृत्रिमा सुरभितदिङ्मुखा यावत्स्वर्गे प्रतिष्ठिता तावत्क्षणे सरसुन्दरीलोकस्य सुरतरुकुसुममाला ध्रुवं संजाता मनोऽप्रिया अवल्लभेत्यर्थः। 2) जईत्यत्र हे अतिदीर्घभुजदण्ड यद्यपि हे नृपवर तव वैरिणः सुरसरितं गङ्गां प्रतियान्ति यदि च गिरिनिराणि सेवन्ते यदि कान्तारतरुषण्डेषु प्रविशन्ति तथापि काल इव कालात्तव प्रतापान च्छुटन्ति । 3) पयडियेत्यत्र पश्य । निशाकरेण विरहिणीजनस्य असमं भयं जन्यते । कथंभूतेन मत्तमातङ्गवद्विजृम्भितं यस्य सः तेन । प्रकटिता लाम्छनमेव मदलेखा येन सः [तेन] । उल्लासितकरदण्डेन । तारा एवाभरणानि यस्य स तथा [ तेन ] । मत्तमातङ्गोऽपि मदलेखां प्रकटयति, करदण्डमुल्लासयति, ताराणि दीप्राणि आभरणानि धसे बिभर्ति । । १ सेवइ8; सेवइहिं D. २ तुज्झ ACP. ३ अइदीहिहर. N. , ४ पडिडय A. ५ उभ 8. .६ वियमिइण A; विभिइअ03; वियंभिइण BP. ७ तह DN. ८ कित्तिय कित्तिम A. ९ लोअह , लोअहं B..१० ध्रुव . ११ उच्छिट्ठिअ N. १२ व ANS. १३ द्विपदान्यत्र N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy