________________
२२०
___सप्तमोऽध्यायः। प्रकारान्तरेण द्विपदीराह ।
चो विजया ॥५८॥ एकश्चतुर्मात्रः पादे चेद्विजया नाम द्विपदी । यथा
"सजया, विजया ॥ ५८.१ ॥
पो रेवका ॥ ५९॥ पञ्चमात्रो रेवका।
"बहुवया, रेवया ॥ ५९.१ ॥
षो गणद्विपदी ॥६॥ पण्मात्री गणद्विपदी । यथा
"निअ जुवई, गणदु वई ॥ ६०.१ ॥ .. चतौ खरद्विपदी ॥ ६१ ॥ चतुर्मात्रत्रिमात्रौ स्वरद्विपदी । यथा
"पसरदु वेई, अखलिअगई ॥ ६१.१ ॥
पदावप्सराः॥१२॥ पश्चमात्रद्विमात्रौ अप्सराः । यथा- ..
"उअ अच्छरा, गयमच्छरा ॥ ६२.१ ॥
अष्टौ कला वसुद्विपदी ॥ ६३॥ यथा
"सु तव सुदु वई, जयइ नरवई ॥ ६३.१ ॥
चौ करिमकरभुजा॥६४॥ ......... चतुर्मात्रद्वयं करिमकरभुजा । यथा
"करिमयरभुओ, उव्वहुअभुओ ॥ ६४.१ ॥
1) अथ प्रकारान्तरेण द्विपदीराहेत्यत्र सजया विजयेत्यत्र सजया जयवती विजयादेवी। 2) बहुवया रेवया इत्यत्र बहुबका बहुपया वा रेवया रेवानदी। 3) निअजुवेत्यत्र निजयुवतिं पतिर्गणयतु 'मानयत्वित्यर्थः। 4) पसरेत्यत्र प्रसरंतु पतिः अस्खलितगतिः। 5) उअ एत्यत्र पश्य अप्सरसो गतमत्सराः सन्ति । -6) सु तवेत्यत्र । स तव श्रुतो विश्रुतः पतिः । यो जयति नरपतिः। 7) करिमेत्यत्र करिमकरभुक् उ(ओ)वहुतभुक ..... ..... .... .. ...... .. . ... -
२ पई.B; पइ... ३ उअयच्छरा ..
.....१ These three words: are. dropped in P. ४The line is dropped in D.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org