________________
ટ
छन्दोऽनुशासनम् । चलदलाश्चन्द्रलेखा ॥ ६५ ॥ चतुर्मात्रो लघुर्द्विमात्रो लघुश्च चन्द्रलेखा । यथा - "नवचंदलेह, जिम्बे मुद्ध एह ॥ ६५.१ ॥ पतौ मदनविलसिता ॥ ६६ ॥
पञ्चमात्रस्त्रिमात्रश्च मदनविलसिता । यथा"मयणविलसिअं, पावववसिअं ॥ ६६.१ ॥ चपौ जम्भेट्टिका ॥ ६७ ॥
Jain Education International
चतुर्मात्रपञ्चमात्रौ जम्भेट्टिको । यथा
" सात बेट्टि, सुर्डे जं भेट्टि ।। ६७.१ ॥ पचौ लवली ॥ ६८ ॥
पञ्चमात्रचतुर्मात्रौ लवली । यथा
" उअ वणावलिआ, फुल्लिअलवलिआ ।। ६८.१ ॥ सप्त कला दलौ चामरपुरसुन्दरी ॥ ६९ ॥
आदौ सप्तास्ततो द्विमात्रो लघुश्चामरपुरसुन्दरी । यथा -
"अमरपुरसुंदरिहिं, भड वरिअ सयंवरिहिं ॥ ६९.१ ॥ चौ काञ्चनलेखा ॥ ७० ॥
षण्मात्रचतुर्मात्रौ काञ्चनलेखा । यथा
-
"मणिकंचणरेहिअ, सुरसुंदरि जेहिअ ॥ ७०.१॥ पौ चारुः ॥ ७१ ॥
at पञ्चमात्रौ चारुः । यथा
"चारुचंपयरुई, उ सोइ जुअई ॥ ७१.१ ॥ तषताः पुष्पमाला ॥ ७२ ॥
त्रिमात्रषण्मात्रत्रिमात्राः पुष्पमाला । यथा -
1) नवेत्यत्र मुग्धा राजते इति क्रियाशेषः । यथा नूतनचन्द्रलेखेह | 2 ) मयणेत्यत्र मदनविलसितं पापण्यवसितम् । 3 ) सा तेत्यत्र सा तस्याः बेटी सुष्ठु भेटिता यत् । 4 ) उभ वेत्यत्र पश्य वनावली पुष्पितलवलिका । 5 ) अमरेत्यत्र अमरपुरसुन्दरीभिः भटाः वृताः स्वयंवरे । 6 ) मणीत्यत्र मणिकाञ्चनराजिता सुरसुन्दरी यथा । 7 ) चार्वीत्यत्र चारु युवतिः शोभते । स्वं पश्य । [ चम्पकरुचिः ] ।
१ जिम ०. २ जंमेदिका N. ३ बेद्दिआ N; बेठिआ 4. ४ सुड्डु BNs. ५ मेहिआ . ६ ओ AD. ७ साहइ . ८ जुवई A.
For Personal & Private Use Only
www.jainelibrary.org