SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ટ छन्दोऽनुशासनम् । चलदलाश्चन्द्रलेखा ॥ ६५ ॥ चतुर्मात्रो लघुर्द्विमात्रो लघुश्च चन्द्रलेखा । यथा - "नवचंदलेह, जिम्बे मुद्ध एह ॥ ६५.१ ॥ पतौ मदनविलसिता ॥ ६६ ॥ पञ्चमात्रस्त्रिमात्रश्च मदनविलसिता । यथा"मयणविलसिअं, पावववसिअं ॥ ६६.१ ॥ चपौ जम्भेट्टिका ॥ ६७ ॥ Jain Education International चतुर्मात्रपञ्चमात्रौ जम्भेट्टिको । यथा " सात बेट्टि, सुर्डे जं भेट्टि ।। ६७.१ ॥ पचौ लवली ॥ ६८ ॥ पञ्चमात्रचतुर्मात्रौ लवली । यथा " उअ वणावलिआ, फुल्लिअलवलिआ ।। ६८.१ ॥ सप्त कला दलौ चामरपुरसुन्दरी ॥ ६९ ॥ आदौ सप्तास्ततो द्विमात्रो लघुश्चामरपुरसुन्दरी । यथा - "अमरपुरसुंदरिहिं, भड वरिअ सयंवरिहिं ॥ ६९.१ ॥ चौ काञ्चनलेखा ॥ ७० ॥ षण्मात्रचतुर्मात्रौ काञ्चनलेखा । यथा - "मणिकंचणरेहिअ, सुरसुंदरि जेहिअ ॥ ७०.१॥ पौ चारुः ॥ ७१ ॥ at पञ्चमात्रौ चारुः । यथा "चारुचंपयरुई, उ सोइ जुअई ॥ ७१.१ ॥ तषताः पुष्पमाला ॥ ७२ ॥ त्रिमात्रषण्मात्रत्रिमात्राः पुष्पमाला । यथा - 1) नवेत्यत्र मुग्धा राजते इति क्रियाशेषः । यथा नूतनचन्द्रलेखेह | 2 ) मयणेत्यत्र मदनविलसितं पापण्यवसितम् । 3 ) सा तेत्यत्र सा तस्याः बेटी सुष्ठु भेटिता यत् । 4 ) उभ वेत्यत्र पश्य वनावली पुष्पितलवलिका । 5 ) अमरेत्यत्र अमरपुरसुन्दरीभिः भटाः वृताः स्वयंवरे । 6 ) मणीत्यत्र मणिकाञ्चनराजिता सुरसुन्दरी यथा । 7 ) चार्वीत्यत्र चारु युवतिः शोभते । स्वं पश्य । [ चम्पकरुचिः ] । १ जिम ०. २ जंमेदिका N. ३ बेद्दिआ N; बेठिआ 4. ४ सुड्डु BNs. ५ मेहिआ . ६ ओ AD. ७ साहइ . ८ जुवई A. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy