________________
सप्तमोऽध्यायः।
२२९ "एह ललिअदेह बाल । नाइ जाइफुल्लमाल ॥ ७२.१ ॥
. . तोमरमित्यन्ये ॥ ७२.१ ॥ एवमन्या अपि त्रिंशन्मात्रापर्यन्ता अभ्यूह्याः । अप्रसिद्धाभिधानत्वात्तु नोक्ताः ।
यदाहचतुर्मात्रादिकत्रिंशत्प्रान्तैरह्रियुगैः पुनः । एकानेकैरन्तवणैर्यमके द्विपदी विदुः ॥ ७२.२ ॥
द्विपदीप्रकरणम् ॥ गाथात्रानुक्तम् ॥७३॥ अत्र शास्त्रे यन्त्रोक्तं छन्दस्तद् गाथासंज्ञम् ॥ यथा
दश धर्म न जानन्ति धृतराष्ट्र निबोधनात् । मत्तः प्रमत्त उन्मत्तः क्रुद्धः श्रान्तो बुभुक्षितः ॥ त्वरमाणश्च भीरुश्च लुब्धः कामीति ते दश ॥ ७३.१ ॥
अत्र त्रिभिः षड्भिर्वा पादैः श्लोकः ॥ ७३.१ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां खोपज्ञच्छन्दोऽनुशासनवृत्तौ द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः ॥
ग्रं० १९७; उ० २८०३ ।
*
*
1) एहेल्पत्र एषा ललितदेहा बाला ज्ञायते जातिपुष्पमालेव ।
सप्तमोऽध्यायः संपूर्णः।
१ पुष्पमाल... २ निबोध तान् ; निबोधि तान् B.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org