Book Title: Bruhadgacchiya Lekh Samucchay
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 10
________________ बृहद्गच्छीय लेख समुच्चय (९) पार्श्वनाथः संवत् १२०५ ज्येष्ठ सुदि ९ भौमे प्राग्वाटवंशज श्रे० नींबकसुत श्रे० सोहिकासत्क सत्पुत्र श्रीवच्छेन श्रीधर निजानुजसहितेन (*) स्वकीयसामंततनूजानुगतेन स्वजननी जेइकाश्रेयसे आत्मकल्याणपरंपराकृतये च अन्येषां चात्मीयबन्धूनां भाग्यहे (?) (*) निवहनिमित्तं श्रीमन्नेमिजिनराजचैत्ये श्रीपार्श्वनाथबिंबं कारापितं श्रीबृहद्गच्छगगनांगणसोमसमानपू (*) ज्यपादसुगृहीतनामधेय श्रीबुद्धिसागरसूरिविनेयानां श्रीअभयदेवसूरीणां शिष्यैः श्रीजिनभद्रसूरिभिः प्रतिष्ठितं ॥ ३ (१०) महावीर चौबीसी - धातु संवत् १२०७ वर्षे माघ सुदि ५ शुक्रे श्रे० वढपाल श्रे० (?) जमदेवाभ्यां श्रेयार्थं पुत्र सालदेवेन भ्रातृ प्रनसिंह समेतेन चतुर्विंशतिपट्टकारितः प्रतिष्ठित बहदहछीयैः (बृहद्गच्छीयैः) श्रीशांतिप्रभसूरिभिः । (११) नेमिनाथ: ॐ । संवत् १२०८ फागुण सुदि १० रवौ श्रीबृहद्गच्छीयसंविग्नबिहारी (रि) श्रीवर्धमानसूरिशिष्यैः श्रीचक्रेश्वरसूरि ( * ) भिः प्रतिष्ठितं प्राग्वाटवंशीय श्रे० पूतिग सुत श्रे० पाहडेन वीरक भा० देझली भार्या पुत्र यशदेव पूल्हण पासू पौत्र ( * ) पार्श्ववधादिमानुषैश्च समेतेन आत्मश्रेयसे आरासनाकरे श्रीनेमिनाथचैत्यमुखमंडपे श्रीने ( * ) मिनाथबिंबं कारितं इति मंगलं महाश्रीः ॥ (१२) सुपार्श्वनाथः संवत् १२१४ फाल्गुन वदि ७ शुक्रवारे श्रीबृहद्गच्छोद्भवसंविग्नविहारि श्रीवर्धमानसूरीयश्रीचक्रेश्वरसूरिशिष्य श्रीपरमानंदसूरिसमेतैः प्रतिष्ठितं ।। तथा पुरा नंदिग्रामवास्तव्यप्राग्वाटवंशोद्भव महं० वरदेव तत्सुत वनुयतत्सुत वा तद्भार्या दुल्हेवीसुतेन आरासनाकरस्थितेन श्रे० कुलचंद्रेण भ्रातृ रावण ९. नेमिनाथ का मन्दिर, कुंभारिया, आ०अ० कु., परिशिष्ट, लेखांक ८. १०. प्रमोद कुमार त्रिवेद्वी " गुजरात से प्राप्त कुछ महत्त्वपूर्ण जैन प्रतिमायें", पं० दलसुखभाई मालवणिया अभिनन्दन ग्रन्थ, वाराणसी १९९१ई०, हिन्दी खण्ड, पृष्ठ १७४. ११. नेमिनाथ जिनालय, आरासणा, आ० अ० कु., परिशिष्ट, लेखांक ११. १२. नेमिनाथ का मन्दिर, आरासणा, आ०अ० कु., परिशिष्ट, लेखांक १३.

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82