Book Title: Bruhadgacchiya Lekh Samucchay
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir
View full book text
________________
३६
६. तिष्ठितं श्रीरत्नप्रभसूरिपट्टे ॥
७. श्रीमहेन्द्रसूरिभिः श्रेयसे भवतु ८. श्रीबृहद्गच्छे ॥ श्री ॥
(१६८) महावीर - पाषाण
(ए) ॥ सं० १५०१ अक्षयतृतीयां भ० श्रीमुनीश्वरसूरि पुण्यार्थ का० देवभद्रगणेन ॥ शुभं भवतु ॥
(बी) ।। ६० ।। संवत् १५०१ वर्षे वैशाख सुदि अक्षयतृतीयां श्रीभट्टनगरे श्रीवृद्धगच्छे देवाचार्यसंताने श्रीजिनरत्नसूरि श्रीमुनिशेखरसूरि श्रीतिलकसूरि श्रीभद्रेश्वरसूरि तत्पट्टोदयशैलदिनमणि । वादीन्द्रचक्रचूडामणि शिष्य जन चिन्तामणि भ० श्री मुनीश्वरसूरि पुर्ण्यं वा। देवभद्रगणि श्री महावीर बिंबं कारितं । प्र० श्रीरत्नप्रभसूरिपट्टे श्रीमहेन्द्रसूरिभिः चिरं नंद्यात् शुभम् ।
(१६९) अजितनाथः
१. संवत् १५०१ वैशाख शुक्ल २ सोमे
२.
रोहिणी नक्षत्रे जंवडगोत्रे । सं० गे
३.
डा संताने सा० सच्चा पुत्रसा० केण्ह
४.
ण भार्या श्राविका हेमी नाम्न्या स्वपति पुण्यार्थं श्रीअजितनाथ बिंबं कारि
तं प्रतिष्ठितं श्रीबृहद्गच्छे श्रीदेवाचार्य सं
ताने। श्रीरत्नप्रभसूरिपट्टे श्रीमहेन्द्रसूरिभिः ।
बृहद्गच्छीय लेख समुच्चय
५.
६.
७.
( १७०) संभवनाथ - पाषाण
( ) वा० देवभद्रगाणिना बिंबं कारितं ॥
( ) १ ॥ ६० ॥ स्वस्ति श्री संवत् १५०१ वर्षे वैशाख सुदि ३ तृतीयायां बृहद्गच्छे श्रीदेवाचार्य संताने श्रीमुनीश्वरसूरिवादीन्द्रचक्रचूड़ामणि राजात्रलीत कला
१६८. श्री गंगा गोल्डेन जुबली म्यूजियम, बीकानेर, वही, लेखांक २१५२. १६९. श्री गंगा गोल्डेन जुबली म्यूजियम, बीकानेर, बी०जै०ले०सं०, लेखांक २१५४. १७०. श्री गंगा गोल्डेन जुबली म्यूजियम, बीकानेर, वही, लेखांक २१५३.

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82