Book Title: Bruhadgacchiya Lekh Samucchay
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir
View full book text
________________
बृहद्गच्छीय लेख समुच्चय (१९२) अजितनाथ-पंचतीर्थी
सं० १५१३ वर्षे मार्गसिर सुदि १० सोमे श्रीवरलद्ध गोत्रे सा० दोदा पुत्र सा० हेमराजेन पत्रा (?) हेमादे पुत्र बालू धनू सहसू अलणा युतेन श्रीअजितजिनबिंबं कारितं प्रतिष्ठितं बृहद्गच्छे श्रीमेरुप्रभसूरिपट्टे श्रीराजरत्नसूरिभिः।। (१९३) पद्मप्रभ-पंचतीर्थी
सं० १५१३ वर्षे माघ सुदि ३ शुक्रे श्रीउपकेशज्ञातीय परवजगोत्रे व्य० सिवा पुत्र देवाकेन भा० देवलसहितेन मातृ संसारदे पुण्यार्थं श्रीपद्मप्रभबिंबं कारितं श्रीवडगच्छे श्रीसर्वदेवसूरिभिः प्रतिष्ठितं श्रीरस्तु । (१९४) शांतिनाथ-पंचतीर्थी
॥ संवत् १५१६ वर्षे आषाढ सुदि ४ शुक्रे उपकेशज्ञा० बरहडीयागोत्रे कुंरसी भार्या कपूरदे पु० रेडा-टीलाभ्यां स्वपित्रो (:) श्रेयसे श्रीशांतिनाथबिंबं का०प्र० श्रीबृहद्गच्छे श्रीमेरुप्रभसूरिभिः ॥ (१९५) पद्मप्रभ-पंचतीर्थी
सं० १५१६ वर्षे मार्ग वदि ५ उपकेशज्ञातौ दूगड़गोत्रे सा० सिवराज पु० सं० भिक्खा हांसा भल्हयुतौ भ्रातृ सोहिल पुण्यार्थं श्रीपद्मप्रभबिंब का० बृहद्गच्छे श्रीसागरचंद्रसूरिभिः ॥ (१९६) सुमतिनाथ-पंचतीर्थी _____ सं० १५१७ वर्षे ज्येष्ठसुदि ५ गुरु प्राग्वाटज्ञातीय परिखभादाभार्यामाकूसुतजीवामूलासहितेन आत्मश्रेयोऽर्थं श्रीसुमतिनाथजीवितस्वामिबिंबं का०प्र० बृहद्गच्छे सत्यपुरीशाखायां भ० श्रीपासचंद्रसूरिभिः झायणाग्रामे ॥
१९२. भण्डारस्थ प्रतिमा, चिन्तामणि जी का मंदिर, बीकानेर, बी०जै०ले० सं०, लेखांक ९७३. १९३. ऋषभदेव का बड़ा मन्दिर, थराद, श्री०प्र०ले०सं०, लेखांक २२०. १९४. विमलनाथ जिनालय, कोटा, प्र०ले०सं०, भाग २, लेखांक १०४. १९५. चन्द्रप्रभ स्वामी का मंदिर, जैसलमेर, जै०ले०सं०, भाग ३, लेखांक २३३८. १९६. चिन्तामणि पार्श्वनाथ जिनालय, खंभात, जै० घा०प्र०ले०सं०, भाग २, लेखांक ५८४.

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82