Book Title: Bruhadgacchiya Lekh Samucchay
Author(s): Shivprasad
Publisher: Omkarsuri Gyanmandir

View full book text
Previous | Next

Page 15
________________ ८ बृहद्गच्छीय लेख समुच्चय (३३) शिलालेख (१) ओं ।। संवत् १२२१ श्रीजावालिपुरीयकांचर्नी (ग) रिगढस्योपरि प्रभुश्रीहेमसूरिप्रबोधितश्रीगूर्ज्जर-धराधीश्वरपरमार्हतचौल्लक्य (२) महारा(ज)ाधिराजश्री (कु) मारपालदेवकारिते श्रीपा (र्श्व) नाथसत्कमू(ल) विंव (बिंब)सहितश्रीकुवरविहाराभिधाने जैनचैत्ये । सद्विधिप्रव (र्त्त )नाय वृ(बृहद्गच्छीयवा (३) दींद्रश्रीदेवाचार्याणां पक्षे आचंद्राक्कं समर्पिते ॥ सं० १२४२ वर्षे एतद्देसा (शा) धिपचाहमानकुलतिलकम- हाराजश्रीसमरसिंहदेवादेशेन भां० पासूपुत्र भां० यशो (४) वीरेण स (मु)द्धृते श्रीमद्राजकुलादेशेन श्रीदे ( वा )चार्यशिष्यैः श्रीपूर्णदेवाचार्यैः । सं० १२५६ वर्षे ज्येष्ठसु० ११ श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते । मूलशिख (५) रे व (च) कनकमयध्वजादंडस्य ध्वजारोपणप्रतिष्ठायां कृतायां ॥ सं० १२६८ वर्षे दीपोत्सवदिने अभिनव - निष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्यैः श्रीरामचंद्राचार्यै (:) सुवर्णमयकलसारोपणप्रतिष्ठा कृता ।। सु (शु)भं भवतु ॥ (३४) तीर्थङ्कर की धातु प्रतिमा सं. १२७३ ठ० (३५) आदिनाथ- पंचतीर्थी: संवत् १२७५ ज्येष्ठ सुदि १३ भौमे श्रे० साढापुत्रहरिश्चन्द्रेण स्वश्रेयोऽर्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं बृहद्गच्छीयश्रीहरिभद्रसूरिशिष्यैः श्रीधनेश्वरसूरिभिः ॥ (३६) धातु - प्रतिमा य बिंबं कारितं प्रतिष्ठितं श्रीधनेश्वरसूरिभिः । सं. १२७९ वैशाख सुदि ३ बुधे श्रे० आसधर पुत्र बहुदेव वोडाभ्यां भगिनी भूमि सहिताभ्यां स्व श्रेयोर्थं प्रतिमा कारिता प्रतिष्ठिता श्रीहरिभद्रसूरि शिष्यैः श्रीधनेश्वरसूरिभिः ।। ३३. तोपखाना, जालोर, प्रा०जै० ले०सं०, भाग २, लेखांक ३५२. ३४. ३५. भण्डारस्थ जिनप्रतिमा, चिन्तामणिजी का मंदिर, बीकानेर, बी०जै०ले०सं०, लेखांक ११४. चिन्तामणि पार्श्वनाथ जिनालय, खंभात, जै०धा०प्र०ले०सं०, भाग २, लेखांक ५५५. भण्डारस्थ जिनप्रतिमा, चिन्तामणिजी का मंदिर, बीकानेर, बी०जै० ले०सं०, लेखांक ११६. ३६.

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82