Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ श्री भगवती सूत्र अवचूरिः मूल:-ते णं काले णं ते णं समए णं समणस्स भगओ महावीरस्स जेट्टे अन्तेवासीत्यादि । अवचरिः- 'तत्र, "ते णं कालेणं ते णं समए इत्यत्र योऽयं 'ण' मिति शब्दस्स वाक्यालङ्कारार्थः, यथा 'इमा णं भंते रयणप्पभा पुढवी'त्यत्र । 'ते' इत्यत्र य एकारः स न किञ्चिल्लक्षणमाश्रित्य कृतः किन्तु प्राकृतशैन्या अलाक्षणिक एव यथा 'करेमि भंते' इति (त्यत्र) एकारनिर्देशस्ततोऽयं वाक्यार्थो जात:-बस्मिन् काले तस्मिन् समये, इति । अवचूरिः-अथ सप्तमी कस्मिन्नर्थे ? उच्यते,-विषयसप्तमी-यथा आकाशे शकुनिरिति ? तस्मिन् काले विषयभूते यत्र तन्नगरमासीत् । ३. सम्पूर्णपाठस्त्वेवम्:--इंद्रभूती नामं अणगारे गोयमसगोत्तेणं सन्तुम्सेहे समचउरंससंठाणसंठिए वजरिसहनारायसंघयणे कणगपुलंगनिघसपम्हगोरे उग्गतवे तत्ततवे महातवे दित्ततवे ओराले घोरे घोरगुणे घोरगुणे घोरतवासी घोरबं-. भचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोदसपुष्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावोरस्स अदूरसामंते उड्ढेजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भोवमाणे विहरइ (सू० ७)-मुद्रितभगवत्याम् । ४- आदिना एतावान् पाठो ग्राह्य:--"रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपच्छिमे दिसिभाए गुणसिलए नाम चेइए होत्था, सेणिए राया, चेल्लणा देवी (सू० ४) मू० भगवत्याम् । ॥३॥ Jain Education Intemala For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 248