Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ ॥ श्री शश्वरपाश्वनाथाय नमोनमः ॥ ॥ऐं नमः ॥ श्री भगवती-सूत्रावचरिः अवचूरि:-अथ समस्तप्रत्यवभासनसमर्थाऽचिन्त्यविभूतिकेवलालोकितलोकालोकेन परमगुरुणा भवगता श्रीवर्धमानस्वामिना प्रणीतस्य प्रकर्षपर्यन्तवृत्ताऽपवर्गपुरुषार्थाऽ[व्य]भिचरितसाध्यसाधनप्रविभागसम्बोधनसमर्थस्य, अध्येतणामनेकसामर्थ्यसम्पादनसमर्थस्य भगवतो द्वादशाङ्गस्य श्रुतज्ञानशास्त्रप्रवृत्तिकथनमुपोद्धातो भगवता भद्रबाहुस्वामिना नामायिकनियुक्तौ दर्शितः । पञ्चमस्य त्वङ्गस्य एवमनुश्रूयते-भगवता सुधर्मस्वामिना पञ्चमेन गणधरे स्वशिष्यस्य भगवतो जम्बूम्वामिन इदं पृच्छतः यदि भगवन् ! व्याख्याप्रज्ञप्तेरङ्गस्यायमर्थो भगवता प्रज्ञापितः अथ षष्ठस्याङ्गस्य कोऽर्थः प्रज्ञापितः ? इति । तत्रेदमवगम्यते,-अवश्यं गुरुणा-आचार्येण तस्याङ्गस्य प्रवृत्तिसम्बन्ध आख्यातः । स तु भगवटा एवमाज्यातः-ते णं काले णं ते णं समए णं, इत्यादि । अथेदानीमनेन सम्बन्धन प्राप्तस्य पञ्चमाङ्गसम्बन्धग्रन्थस्य शब्दार्थव्याख्यानं क्रियते । Jain Education Intema For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 248