Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ श्री भगवती सूत्र ॥ ८ ॥ dain Education Internation अप्रतिहते वरे ज्ञानदर्शने धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, यथा चक्रं धारयतीति चक्रधरः । बिट्टछउमे गं' इति, छद्म- आवरणम्, तद्विगतं विनष्टं यस्यासौ विगतछया । 'जिणे' (इति) जितवान् कषाय परीपहादीनिति जिनः । नैरुक्तेन विधानेन 'नाणा' इति जानातीति ज्ञायकः । ('तिष्णे णं तारए णं' इति, तीर्णः तारक:- स्वयं संसाराचीर्णत्वात्तीर्णः अन्येषां तारकत्वात्तारकः । ) 'बुद्धेणं बोहए णं' इति, बुधः - जीवादितत्त्वं बुध्यते इति बोधात्मकत्वाद्बुधः, बोहए- परानपि बोधात्मकान् करोतीति बोधकः । 'मुत्ते णं मोयए णं' इति, बाह्याभ्यन्तरेण ग्रन्थेन बन्धनेन मुक्तत्वात् मुक्तः, मोयए - परानपि मोचयतीति मोचकः । 'सिवमयले 'त्यादि, सर्वबाधारहितस्वात् सिवम्, न चलति तस्मादित्यचलम्, स्वाभाविक-प्रायोगिकचलन हेत्वमावात् । नास्मिन् रुग् विद्यते अरुजम् । शरीरमनसोरभावात् भवाग्रे प्राप्तस्य यद् रूपं तन्न क्षीयते इत्यत्क्षयम् । न कस्यचिद्वाधां करोतीत्यव्यावाधम् । संसारगतिचतुष्टयव्यतिरिक्ता पश्चमी गतिः सिद्धिगतिरिति नामैव-नामधेयं तत्स्थानं सम्प्राप्तुकामः । अथैतानि विशेषणानि जीवस्य कथमचेतने निर्दिश्यन्ते १ उच्यते (ते) - 'तास्स्थ्यासद्वयपदेशः तस्मिन् स्थाने For Private & Personal Use Only अब बूरिः www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 248