Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 17
________________ श्री भगवती सूत्र Jain Education International शीलं यस्य स घोरब्रह्मचर्यवासी । १ उच्छूदशरीर इत्यादि-उत्सृष्टम् - उज्झितम्, उज्झितमिवोज्झितं शरीरम् संस्कारं प्रति निस्पृहत्वात्, उज्झितं । तपोविभूति-जनितं यत्तस्य तेजस्वित्वं भास्करविम्बमिव दुर्निरीक्ष्यम्, तस्वेन विपुलमपि सत् संक्षिप्तम्, येन दृश्योंभूतः, अतः उज्झितशरीरश्चासौ संक्षिप्तविपुलतेजोलेश्यश्च स एवंगुणविशिष्टो भगवान्, भगवतः अदूरसामन्ते चतुदेश पूर्ववित्, चतुर्ज्ञानी, सर्वाक्षरसन्निपाती - द्विचत्वारिंशदक्षराणां सन्निपातानां २ मेदा - एक द्वि-त्रयादयः तद्विज्ञानयुक्तोविनयराशिरिव साक्षाच्छिष्याचारत्वाच्च नातिदूरे नातिसन्निकृष्टे देशे स्थितः, कथम् ? उद्धर्द्धजाणू इत्यादि-शुद्धपृथ्व्यासनवर्जनात् औपग्रहिकनिपद्याभावाच्च उत्कटुकासनः ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः । अधांसिरे (ति)- अधोमुखः, नोर्ध्वं तिर्यग् अधो विक्षिप्तदृष्टिः । किन्तु नियतभूभागनियतदृष्टिः । झाणकोडोवगते (ति) - यथा कोष्टके धान्यं प्रक्षिप्तं न विप्रसृतं भवति, एवं स भगवान् ध्यायन् आसनप्रत्याहरणधारणाद्यनुक्रमेण इन्द्रियमनांसि विषयेभ्यः प्रत्याहृत्य, एकाग्रतया चिन्तानिरोधं कृत्वा आज्ञा-पाय- विपाक-संस्थान १. उच्छूढसरीरसंखित्तविरळतेयले से इति समस्तं पाठं गृहीत्वा अवचूरिकारः व्याख्याति । २. संयोगानामित्यर्थः । For Private & Personal Use Only अवचूरिः ॥ ११॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 248