Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवतो
सूत्र
!
Jain Education Interna
स्थितानां जीवानामेतानि रूपाणि भवन्ति, अत्र ( अस्मिन् ) स्थाने तान्युपचर्यन्ते, उपचारबीजं तात्स्थ्यम्, यथा'मश्वाः क्रोशन्ति' पुरुषेषु क्रोशत्सु मञ्चाः क्रोशन्तीत्युच्यते स भगवान् एवंगुणविशिष्टः राजगृहं समवसृतः, *परिषन्निर्गता, धर्मः आख्यातः परिषद्यत आगता तत एव प्रतिगता । 'ते णं काले णं ते णं समए णं' भ्रमणस्य भगवतो महावीरस्स ज्येष्ठः प्रथमः अन्तेवासी - शिष्यः इन्द्रभूतिरिति मातापितृकृतनामधेयः । नास्य अगारं विद्यते इति अनगारः । अगारं गृहमित्येकोऽर्थः, गौतम गोत्रः ।
'सत्तुस्सेहे' [त्ति ] सप्तहस्तोच्छ्रायः । समचतुरं ससंठाणमित्यादि गतार्थम् ।
'कणगपुलग' इत्यादि - अतितेजस्विना वर्णेन युक्त इति, तदुपमानेन प्रतिपद्यते, कनकस्य पुलकः कनकपुलकः, पुलकस्तु सारप्रतिपादनो वर्णातिशयः, स च लोहेऽप्यस्ति यत एव ब्रुवन्ति - रमणीयोऽस्य खगस्य पुलक उत्थितः', कनकपुलको यो निकषः न लोहपुलकः । निकषस्तु-रेखा, तस्याः पदम बहलत्वम्, कनकपुलकपदमेव गौरः ।
अपर आह—- कणय (ग) पुलय (ग) शब्द: श्रेष्ठवाची यातस्य ( 2 ) यो बिन्दुः कनकस्य तस्य निकपो यस्तत् सवर्ण इति ।
पम्हगोरे (ति) पद्ममेव गौरं केशरेण साधम्यं पद्मं गौर इति । * परिमा निम्गया, धम्मो कहिओ, परिक्षा पहिगया, (०६) ।
For Private & Personal Use Only
अवचूरि:
॥ ९ ॥
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 248