Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ श्री भगवती अवचूरिः सूत्रम्-ते णं काले ण ते णं समये णं समणे णं भगर्व महावीरे ण आतिगरे णं तित्थगरे णं सहसंबुद्धे णं पुरु (रि) सुत्तमे णं पुरिससीहे णं पुरिसवरपों (पु) डरिए णं पुरिसवरगंधहत्थी णं (लोगुत्तमे णं) लोगनाहे णं (लोगहिए णं) लोगपदीवे णं लोगपज्जोअगरे णं अभयदए ण चक्खुदए णं मग्गदए णं सरणदए णं (बोहिदए णं) धम्मदए णं धम्म देसए णं धम्मनायगे णं धम्मसारही णं धम्मवरचाउरंतचक्कवट्टी णं अप्पडिहयवरणाणदंसणधरे णं वियट्टछउमे णं जिणे णं जाणए णं तिण्णे णं तारए णं बुद्धेणं बोहए णं मुत्तेणं मोयगे णं सिवमयलमरुअमणंतम-- क्खयमव्वाबाहमप्पणरावत्तय मिद्धिगतिनामधेयं ठाणं संपत्ते (संपाविउकामे) णं । टिप्पणिकम्:-१. भगवतीसूत्रे प्रथमान्ततया मूलं वर्तते, अवर्यामपि प्रथमान्ततया एव 'महावीरे' 'आति गरे' इत्यादि शब्दाः व्याख्याताः, अतः अत्र 'ण' इति सर्वत्र वाक्यालङ्कारे ज्ञेयमिति । २ पा. पुरिसवरपौंडरिए णं । ३ सू ण । ४ सू समा । २. 'संपत्ते' इति औपचारिकः पाठः तदानों मुक्तेरप्राप्तत्वात् , मुद्रितभगवत्यादौ 'संपाविउकामें' इत्येव पाठो दृश्यते इति । ॥२॥ For Private Personal Use Only www.jainelibrary.org Jain Education Intern

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 248