Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ श्री भगवती अवचूरिः वीरस्स(च) महावीरः, यस्माद्गुणात् त्रिदशैः कृतमहावीरसंज्ञः। 'आइगरे' इति-श्रुतधर्मस्याऽऽदिकर्ता-श्रुतज्ञानस्य धर्मस्य स्वाध्यायस्य ग्रन्थात्मकस्वात् तस्य प्रथमप्रणेतवादादिकरः। 'तित्थगरे' इति-तरन्ति तेन संसारसागरमिति ज्ञानदर्शनचारित्रत्रयं तस्य कतत्वात्तीर्थकरः। 'सहसंबुद्धे' इति, आत्मनैव (सह) सम्बुद्धः नत्वन्येनोपदेशकेन (सह) सम्बुद्धः, स्वयम्बुद्धः इत्यर्थः । 'पुरिसुत्तम' इति, शेषपुरुषाणां तेन तेनातिशयेन रूपादिनोद्भूतत्वादुत्तमः । 'पुरिससीहे' इति, पुरुषश्चासौ सिंहश्च पुरुषसिंहः लोके सिंहे शौर्य मतिप्रकृष्टमभ्युपगतम्, अतः शौर्ये स उपमानः कृतः, रूपकेणालङ्कारविशेषेण स उपमेयस्तस्मादुपमानादभिन्नः, तेन पुरुषसिंहः, शौयं तु बाल्ये प्रत्यनीकन देवेन भाप्यमानस्याप्यभीतत्वात् । 'पुरिसवरपुंडरिए गं' इति-वरं च तत्पुण्डरीकं च वरपुण्डरीकम् , वरं-प्रधानं पुण्डरीकं धवलं सहस्रपत्रं, पुरुष एव बरपुण्डरीका, धवलत्वं तु सर्वाशुभमलीमसरहितत्वात् , सर्वैश्च शुभैरनुभावैः शुद्धत्वात् । 'पुरिसवरगंधहत्थीए गं' इति, वरश्चासौ गन्धहस्ती च वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती (पुरुपवरगन्धहस्ती) १. प्रभोरर्थरूपकथनप्रसिद्धा प्रन्यात्मकत्वादित्यत्र कारणे कार्योपचारो ज्ञेयः । २. छा. लोकेन । ३. सिंहस्योपमानत्वे पमितसमासः फर्त्तव्य इति शङ्कायामाह-रूपकेणेति । ४. पा. पुरुषवरपुण्डरीकमिति । www.jainelibrary.org Jnin Education a For Private 8 Personal Use Only l

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 248