Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 394
________________ (३) देहान्त रानागमनाय तस्माद निघ्नन्ति मोहं मुनयः प्रयत्नैः । मोहो हि समागमहालयस्य स्तम्भः, ममस्ताऽमुखवृक्षबीजम् ।।२१।। मर्वेऽपि दोषाः प्रभवन्ति मोहाद माहस्य नाशे नहि तत्प्रचारः । इत्येवमध्यात्मवचोरहस्यं विवेकिनश्चेतमि धारयन्ति ॥ २२ ॥ संसारभोगा विविधा अनेन जीवेन भुक्ता बहुशी महान्तः। तथाप्यतृप्ती जडवुद्धिरेष तृप्त्यै नृभोगेषु विचेष्टते ही ! ॥ २३ ॥ रिक्तीकृतेऽप्यम्युनिधौ निपीय तृषा न यस्योपशमं प्रयाता। तृणाग्रभागस्थितवारिबिन्दुपानेन तृप्ति किमसौ लभेत ?॥ २४ ॥ नवा नवेच्छा सततं जनानां प्रादुर्भयन्ती मकलप्रतीता। कर्तव्यकार्योंघसमाप्तिरत्र नास्त्येव तृष्णाऽस्खलितप्रचारात् ॥२५॥ कार्यान्तरं नावशिष्यते मे कार्य विधायेदमिति स्वचित्ते । कुर्वन् सुमेधा अपि तत्समाप्ती कार्यान्तरं कर्तुमनाः पुनः स्यात्॥२६॥ पारं स्वयम्भूरमणाम्धुराशेः सम्प्राप्नुवानाः* प्रबलौजसोऽपि । अपारतृष्णाम्बुधिलंघनाय कर्तुं प्रयास न परिक्षमन्ते ॥ २७ ॥ अखण्ड भूमण्डलशासकत्वं न दुर्लभं दुर्लभमेतदेव । • तृष्णानिरासोपगतावकाशं सन्तोषरत्नं परमप्रभावम ॥ २८ ॥ न तत् सुखं बिभ्रति भूभुजोऽपि न तत् सुखं स्वर्गमदो न चेन्द्राः । . यस्मिन् सुखे तुष्टमनःप्रभूते विवेकिनो निर्गमयन्ति कालम् ॥२९॥ कामोद्भवं शर्म यदस्ति लोके दिव्यं महच्छर्म पुनर्यदस्ति । तृष्णाक्षयोद्भूतसुखश्रियस्तद् न षोडशीं नाम कलां लभेत ॥३०॥ इहास्ति को नाम तथा विधो नः कुर्मो वयं यत्र ममत्वभावम् ? । सर्वेऽपि कर्माशयबन्धभाजः कस्योपकारं खलु कः करोतु ?॥३२॥ सर्वे च तृष्णानलतापतप्ताः शक्नोति कः कस्य शमार्पणाय ? । सम्बन्धमप्यातनुमश्च केन ? न क्वापि सम्बन्धफलोपलम्भः ॥३२॥ शक्तीशानः ।

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440