Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 413
________________ ( २२) गृहस्थभावो मुनिना च भिन्ने परिग्रही नन्न मुनिर्गहीव । परिमहाऽऽसक्तमुने मुनिन्धे भयेन्न कम्माद गृहिणां मुनित्वम् ! ॥२९॥ निन्धो गृही म्यादपरिग्रहत्ये निन्यो मुनिः स्यात् मपरिग्रहत्थे । द्रव्योपभोग मदनप्रसक्तैरपि प्रचारस्य न दुर्वचस्वम् ॥ ६०॥ . द्रव्य ग्रह लाभदृशापि मूलक्षति बिनाऽन्यन्न बदन्ति मन्तः। संसारदुर्थात निरोधहेतुः मुनिभिनं माध्यपरिप्रहत्वम ॥ ६१ ॥ गृहस्थवर्गम्त्वपरिग्रहत्यमध्यामिन न प्रभविष्णुगम्ति। अतः स कुर्वीत परिग्रहस्य प्रमाणमाशाप्रमगवगंधि ॥.६२ ॥.. परिग्रहस्याऽम्वलितप्रचारे तृष्णा प्रनाम् लभते नितान्तम। . ततो जनः पोत इवाम्बुराशी भवे निमजे दिति चिन्तनीयम् ॥६॥ । परिग्रहस्यातिवशीभवन्तं मुष्णन्ति चौरा विषयांभिधानाः । दहत्यनको दहनः कषायव्याधा निरुवन्ति पुनः समन्तात् ॥६॥ पापस्य वल्लोममुखस्य खानि दोषावलीमातरमाहुगशाम् । आशर्मियस्तत्र चरन्ति वेगाद न यत्र भामः शशिनो ग्वेश्च ॥६५॥ आक्रान्त विश्वत्रितयांऽपि लाभपयोनिधिम्नः प्रमरन् निरुद्धः । यमोंऽशतोऽप्येष समाश्रितो येरेवंविधाः म्युहिणोऽपि धन्याः ६६।। आरम्भभारा भववृक्षमूलं परिग्रहः कारणमन्यमीषाम् । तस्मादवश्यं नियतप्रमाणं परिग्रहं मंविदधीत गही ।। ६७ ॥ एतानहिंसादियमान् स्वशक्तेरहन्ति सम्पालयितुं समग्राः ।। धोऽस्त्ययं सार्वजनीन एव स्वाभाविकी जीवननीतिरेषा ॥६८|| उक्ता अहिंसादियमा अमी दिक्कालाघवच्छिन्नतया विमुक्ताः । महाव्रतं सन्ति च सार्वभौमा वितर्कबाधे प्रतिपक्षचिन्ता ॥६९॥ . वितर्कबाधे प्रतिपक्षचिन्तनाद योगस्य सौकर्यमवेक्ष्य योगिनः । यमेषु बोगस्य बभाषिरेऽजतां विनापनेता प्रथमं हि युज्यते ॥७॥

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440