Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 434
________________ ( ४३ ) सुदेव-मत्यादिभवे शुभोऽसन्मनुष्य तिर्यङ्नरकादिकेऽन्यः । द्रव्यादियोगादिति चित्ररूपं विचिन्तयेत् कर्मफलं तृतीये ॥ ३३ ॥ आत्मप्रतिष्ठं स्थितमस्त्यनन्तानन्तं नभः सर्वत एव तत्र । लोकोऽस्ति मध्यस्थित ऊर्ध्व-मध्याऽधोभागतो यो दधते त्रिलोकीम् ॥ ३४ ॥ स्वरूपमेतस्य विचिन्तनीयं ध्याने चतुर्थे बहुसूक्ष्मरीत्या । स्याददृशे वृत्तवतां व धर्मध्याने स्वयंवेद्यमतीन्द्रियं शम् ||३५|| ध्यानादमुष्माञ्च नृजम्मपूत महर्द्धिकं स्वर्गमवाप्नुवन्ति । पुनर्नृजन्म प्रतिपच चारु योगस्य मार्गे पथिकीभवन्ति || १६ || ध्यानं शुकं ततस्ते परममुपगता: किटकर्माणि हत्वा लोकालोकrarri निरतिशयमरं ज्ञानमासादयन्ति । धर्म व्याख्यान्ति मोहान्धतमसहतये पर्षदि प्रस्फुरन्त्यामrysa ततः स्युः परमपदजुषः सचिदानन्दरूपाः ||३७||

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440