Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
निशम्य दुर्भाषितमम्यदीयं नातन्वते रोषमुदारचित्ताः। सम्पादनीयः सहनस्वभावः शाठ्यं शठाने नहि कर्तुमर्हम् ॥११॥
क्रोधं च कस्माद् विदधीत योगी? दुर्भाषितैः स्थान हि कोपिरोगः। नवा यशःश्रीलभते विलोपं द्रव्यस्य हानेरपि नास्ति वार्ता ॥१२॥
रोषेण वैरं लभतेऽवकाशं वैरात् पुनः सत्वगुणप्रहाणिः। .. एवं स्खलेत् सञ्चरमाण आत्मोन्नत्यध्वना रोषसमाश्रयेण ॥१३॥
रुष्यजनं प्रेरयतेऽस्मदीयं प्राचीनकर्मेत्यथ चिन्तनीयम् । पराश्रये रुष्यति वा प्रकोपः प्रयोजके कर्मणि वा विधेयः१ ॥१४॥ कृतापराधे यदि नाम कोपो न कर्म कि तहिं कृतापराधम् ।। एतत् प्रभासेत विचार्यमा सर्वेऽपराधाः खलु कर्मराजः ॥१५॥ .. त्रैलोक्यचूडामणयोऽपि देवाधिदेवतास्ताडन-तर्जनादि । वितेनुषःक्षान्तिभरैरपश्यन् क्षमा तदेवं न हि किं क्षमा नः॥१६॥ प्रकम्पमानौष्टक-रक्तनेत्र-प्रस्वेदसंक्लिन्नमुखारविन्दम् । क्रुध्यन्तमालोक्य विचारशीलैज्वरीव मान्यःकरणाऽऽस्पदं सः॥१७॥ ज्वरातुरे कुर्वति दुर्वचांसि यथा न कोपः क्रियते दयातः । तथा दयादृष्टित एव दृश्यः क्रोधज्वराद् दुर्वचनानि कुर्वन् ॥१८॥ भनस्पतित्वे च पिपीलिकात्वे समागतोऽनेकश एष आत्मा । तदाऽभिमानो गलितोऽस्य कुत्र न सधते सम्प्रति दुर्वचो यत् ॥१९॥ आक्रोशशान्तिर्मधुरैचोभिराक्रोशतोऽसौ पुनरेति वृद्धिम् । प्रदीपनस्य प्रशमाय वारि क्षिपन्ति नोत्तेजकमिन्धनादि ॥२०॥ दुरीकृताः सम्पद उज्झिता स्त्री नीतः समनः स्वजनोऽप्युपेक्षाम् । अथ प्रकोपाचरणं किमर्थं तथाप्यसौ चेद् हतभागतेयम् ॥ २१ ॥ कोऽस्न्यस्मदीयो भुवमत्रयेऽपि कर्त्त क्रुधं यत्र किलाधिकारः ।। संसर्ग एषोऽस्ति च कर्मकल्प्यो न्याय्यं प्रकोपाचरणं न तस्मात् ॥२२॥

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440