Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
(२३) हिंसादयः सन्ति वितर्कसम्मकाः प्रत्येकमेते खलु सप्तविंशतिः । कृतानुमोदास्पदकारिता हि ते क्रोधाच लोभान तथैव मोहतः॥७॥ नयेति भेदा मृदु-मध्य-तीत्रै दैस्त्रिभिः सन्ति यथोक्तसंख्याः । प्रत्येकमेते मृदुमध्यतीवास्त्रिधा पुनः स्युर्मुदुमध्यतीत्रैः ॥ ७२ ॥
युग्मम् ।
अनन्तमज्ञानमनन्तदुःखं फले अमीषां नितरां विभाव्ये । अतः प्रकर्ष समुपेयुषां यत् फलं यमानामभिधीयते तत् ॥ ७३ ।। दयात्रतस्थैर्यवतः पुरस्ताद निसर्गवैरा अपि देहभाजः । मिथः प्रशाम्यन्ति तदेवमाद्ये व्रते फलं योगबुधा अबोचन ॥७॥
सत्यव्रते प्राप्तवति प्रतिष्ठां फलं प्रसिध्यत्यकृतेऽपि यत्ने । स्यादस्य वाचा व फलं परस्थाऽनुद्यच्छतोऽपीति फलं द्वितीये||७५||
अस्तेयनामव्रतनिश्चलत्वे भवन्ति रत्नानि न दुर्लभानि । प्रतिष्ठिते ब्रह्मणि वीर्यलाभोऽपरिग्रहे जन्मकथन्त्वबोधः ॥७६।।
योगदृष्टिः।
अष्टौ च योगस्य वदन्ति वृष्टीरष्टाभिर : सह ताः क्रमेण । सुश्रद्धया सङ्गत एव बोधो दृष्टिर्बभाषे प्रथमाऽत्र मित्रा ॥ ७७॥ मन्दं च मित्रावृशि दर्शनं स्यात् तृणानलोयोत इहोपमानम् । न देवकार्यादिषु खेदवृत्ती रोषप्रसङ्गोऽपि च नांपरत्र ॥ ७८ ॥ श्रीवीतरागे कुशलं मनोऽस्मै नमश्च पञ्चाङ्गतया प्रणामः । सेशुद्धमेतत् किल योगबीजं गृह्णाति दृष्टाविह वर्तमानः ॥७९॥
न केवलं तत् खलु वीतरागे मुनिप्रवेकेष्वपि शुद्धरूपम् । तेषां विशुद्धाशयतध सेवाऽऽहारप्रदानादिबहुप्रकारैः ॥ ८॥

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440