Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
( २१) शुक्रं शरीरस्य समस्ति राजा हते पुना राशि पुरस्य हानिः । रक्षेत् ततः कामशरेभ्य एनं ब्रह्मोञ्चसन्नाहधरं विधाय ॥ ४७ ॥ कः प्रत्ययस्तत्र परं पुमांसं या सेवते स्त्री चपलाऽपलजा। विषस्य पानं दहने च पातो वरं परस्त्री न तु सेवनीया ॥४८॥ सर्वस्वनाशः प्रबलं च वैरं बन्धो वपुष्पातनसंशयातिः । परत्र घोरस्थलसम्मश्चाऽन्यस्त्रीप्रसास्य फलान्यमनि ॥४९॥
शिरीषपुष्पाधिकमार्दवाणीं ममुच्छलत्सुन्दरकान्तिपूराम् । समुच्चासत्पङ्कजगन्धि-पर्वशरत्सुधाधाममनोहराऽऽस्याम् ॥ ५० ॥ एवं विधां प्रौढकलाकलापामपि त्यजेद् योषितमन्यदीयाम् । साधारणत्रीमपि कालकूटवल्ली परिज्ञाय विवेकशाली ॥५१॥
युग्मम् । मनःप्रवृत्तिर्वचसः प्रवृत्तिदेहप्रवृत्तिश्च मियो विभिन्नाः। यासां न साधारणयोपितस्ता निषेविताः स्युः सुखसम्पदायै ॥५२॥
वेश्यानुषतः पुरुषः किलाऽमत्साप्रसमाभिरतो विवेकात् । . तथाविधं प्रश्यति येन देवान न मन्यते नापि गुरूंध बन्धून् ॥५३॥ द्रव्येच्छया कुष्टिनमप्यमयोपमं परिस्निग्धवृशेक्षते या। स्नेहोस्मितां तां सृजतीमसत्यस्नेहं न गच्छेद् गणिकां कदापि ॥५४॥
रूपं यदेव प्रविलोक्य माधन्नाभ्यन्तरं तस्य यदि स्वरूपम् । '-विचिन्तयेत् तत्वदृशा, न तर्हि भवेत् स्मरान्दोलितचित्तवृत्तिः॥५५॥ परामनामामपातकाग्नौ सर्वे गुणा आहुतिमाप्नुवन्ति। अतः परं किश्चन नास्ति मौर्व्यमतः परं नाप्यधमं चरित्रम् ॥५६॥ पुसः प्रतीदं प्रतिपाद्यते म्म यद ब्रह्मचर्य वनिताजनोऽपि । तात्पर्यतस्तत् क्षमते ग्रहीतुं निज स्थितिं चेतसि लक्षयित्वा ॥२७॥ परिग्रहाद् मूर्छति, मूछनाश्च कर्म प्रबन्धा इति सम्प्रधीत्य । परिग्रहं सर्वमपि त्यजन्ति द्रव्यादिरूपं मुनयोऽपसमाः ॥२८॥

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440