SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ( २१) शुक्रं शरीरस्य समस्ति राजा हते पुना राशि पुरस्य हानिः । रक्षेत् ततः कामशरेभ्य एनं ब्रह्मोञ्चसन्नाहधरं विधाय ॥ ४७ ॥ कः प्रत्ययस्तत्र परं पुमांसं या सेवते स्त्री चपलाऽपलजा। विषस्य पानं दहने च पातो वरं परस्त्री न तु सेवनीया ॥४८॥ सर्वस्वनाशः प्रबलं च वैरं बन्धो वपुष्पातनसंशयातिः । परत्र घोरस्थलसम्मश्चाऽन्यस्त्रीप्रसास्य फलान्यमनि ॥४९॥ शिरीषपुष्पाधिकमार्दवाणीं ममुच्छलत्सुन्दरकान्तिपूराम् । समुच्चासत्पङ्कजगन्धि-पर्वशरत्सुधाधाममनोहराऽऽस्याम् ॥ ५० ॥ एवं विधां प्रौढकलाकलापामपि त्यजेद् योषितमन्यदीयाम् । साधारणत्रीमपि कालकूटवल्ली परिज्ञाय विवेकशाली ॥५१॥ युग्मम् । मनःप्रवृत्तिर्वचसः प्रवृत्तिदेहप्रवृत्तिश्च मियो विभिन्नाः। यासां न साधारणयोपितस्ता निषेविताः स्युः सुखसम्पदायै ॥५२॥ वेश्यानुषतः पुरुषः किलाऽमत्साप्रसमाभिरतो विवेकात् । . तथाविधं प्रश्यति येन देवान न मन्यते नापि गुरूंध बन्धून् ॥५३॥ द्रव्येच्छया कुष्टिनमप्यमयोपमं परिस्निग्धवृशेक्षते या। स्नेहोस्मितां तां सृजतीमसत्यस्नेहं न गच्छेद् गणिकां कदापि ॥५४॥ रूपं यदेव प्रविलोक्य माधन्नाभ्यन्तरं तस्य यदि स्वरूपम् । '-विचिन्तयेत् तत्वदृशा, न तर्हि भवेत् स्मरान्दोलितचित्तवृत्तिः॥५५॥ परामनामामपातकाग्नौ सर्वे गुणा आहुतिमाप्नुवन्ति। अतः परं किश्चन नास्ति मौर्व्यमतः परं नाप्यधमं चरित्रम् ॥५६॥ पुसः प्रतीदं प्रतिपाद्यते म्म यद ब्रह्मचर्य वनिताजनोऽपि । तात्पर्यतस्तत् क्षमते ग्रहीतुं निज स्थितिं चेतसि लक्षयित्वा ॥२७॥ परिग्रहाद् मूर्छति, मूछनाश्च कर्म प्रबन्धा इति सम्प्रधीत्य । परिग्रहं सर्वमपि त्यजन्ति द्रव्यादिरूपं मुनयोऽपसमाः ॥२८॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy