Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
( १९ )
यतः परिकेशमुपैति जन्तुर्भाषेत सत्यामपि तां गिरं न । पृष्टोऽपि जल्पेन कदापि मर्मावित् कर्कशं वैरनिबन्धनं च ॥ २३॥
पुनन्ति ते स्वीयपदारविन्देः पृथ्वीतलं सुन्दरभागधेयाः । मनोवचो भूघननेष्टितानि स्पृशन्ति नासत्यविषं यकेषाम् ||२४||
प्लुष्टistant ! प्रज्वलिताग्निना दुः सान्द्रीभवेद्, दुर्वचसा न लोकः । वाकू सूनृता यं तनुते प्रमोदं न चन्दनं तं न च रत्नमाला ||२५॥
विनश्वरी श्रीश्वपलाश्च भोगाः स्वार्थैकबद्धाः स्वजनाः समग्राः । अतो मृषावाद उपासनीयः किमर्थमेषा सुधियां मनीषा ॥ २६ ॥
अप्रत्ययं यद् वितनोति लोके दुर्गासनानां ददते निवासम् । दोषान् प्रसूने प्रवलान् क्रमेण तद् धर्मशीलो न वदत्यसत्यम् ||२७|
व्रतानि शेषाणि वदन्त्य हिंसासरोवरे पालिसमानि धीराः । सत्यस्य भने सति पालिभङ्गाइनर्गलं तत् खलु विप्लवेत ||२८||
स्वमन्यदीयं हरताऽधमेन दत्तः स्वधर्मोपवने प्रदाहः । इतं धनं स्वास्थ्यमुखं न सूते तस्मात् परिभ्रष्टमितस्ततोऽपि ||२९|| दरिद्रता- दुर्भगता - शरीरच्छेदादिकं स्तेयफलं विलोक्य । तत्र प्रवृत्तिव्यसनं समुज्झेत्, युक्तो ग्रहीतुं न तृणोऽप्यपृष्टवा ||३०|| अद्यापि नो दृष्टमिदं श्रुतं वा यत् स्तेयमालम्बितवान् मनुष्यः । प्रभूतमानन्दमपेतशङ्कमभुक्त कोटीश्वरतां प्रपद्य ॥ ३१ ॥
चौपापमधिष्ठितोऽस्ति स्वास्थ्यं परं हारितवान् न, किन्तु । धृतिं च धैर्य च मर्ति च सम्यग् जन्मान्तरं चापि स हीनभाग्यः ||३२|| यो मार्यतेऽसौ क्षणमेक एव प्राप्नोति दुःखं प्रविणे हृते तु । 'पुत्रपौत्रोऽप्युपयाति याषजीवं विचिन्त्येति जहातु चौर्यम् ॥३२॥
स्तेयप्रवृत्तिः खलु नीचकार्यमस्तेयवृत्तिः पुरुषार्थमार्गः । विशुद्धहस्तस्य च साधुवादः शाम्यम्स्यनर्थाश्च परत्र नाकम् ॥ ३४॥

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440