Book Title: Azzattatattaloao
Author(s): Nyayavijay
Publisher: ZZZ Unknown
View full book text
________________
( १८ )
शरीरिणां वल्लभ लभं च प्राणाः स्वकीया इदमर्थमेक | साम्राज्यमप्याशु जनास्त्यजन्ति तत् किंविधं दानमलं वधाय ? ॥११॥
अम्यस्य चेतः कमलस्य खेदहिमोदकेन ग्लपनेऽपि धीराः । हिंसावकाशं समुदीरयन्ति कथीकृतौ किं पुनरङ्गभाजाम् १ ॥ १२ ॥
चण्डरोगाभिहतः पशुर्वा नरोऽथवा मारयितुं न युक्तः । मोदित प्राप्स्यति शंस मृत्वा नेताऽपि च प्राप्स्यति दुःखमुप्रम् १३।
व्यापादनं हिंसकवृत्तिभाजामपि क्षमं नेत्यवधारणीयम् । लोके श्व-माजर-मयूर-गृध्रादयोऽङ्गिनः केन भवन्ति हिंस्राः १ ॥ १४ ॥
भयङ्करैर्वृश्चिक- दन्दशकादिभिः परिक्लेशमधिश्रितोऽपि । न मारयेन्नापि च ताडयेत् तान् नात्र कंश्चित् फलसिद्धिलेशः || १५ ॥
न पापहेतुः सुकृताय पापोच्छेदाय वा प्राणिवधः कदापि । किं जायते जीवितनाशहेतुर्हालाहल जीवितसम्पदायै ? ||१६||
धर्मस्त्वहिंसा प्रभवः, कथं तद् हिंसात आविर्भविता कदापि ? | नाम्बुतः सम्प्रभवन्ति पाथोरुहाणि वन्हेर्जननं लभन्ते ॥ १७ ॥
इदं परं तेज इथं परा श्रीरिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्र मौलिनमस्कृतं सत्यमहाव्रतं यत् ॥ १८ ॥
मृषोद्यते यत् फलमाकुलय्य फलस्य खल्वस्य मुवाऽऽगसश्च । अस्त्यन्तरं कीदृगवेक्षणीयं युक्ता हि कार्येषु तुलासमा धीः ॥ १९ ॥
धनार्जनं न्यायपथेन सम्यगुच । गतोऽशक्यतया क आह ? । आरम्भतो धीरतया तु सा आपद्यमानाः प्रतिकूल योगाः ||२०| शाम्यन्ति सर्वाण्यपि दूषणानि यथार्थवादे प्रविजृम्भमाणे । मृगेश्वरे क्रीडति वारणानां सम्भावनीयो हि कुतः प्रचारः १ || २१ ||
प्रयातु लक्ष्मीः स्वजना अरातीभवन्त्वकीत्तिः प्रसरीसरीतु । अचैव वा मृत्युरुप स्थितोऽस्तु वदेदसत्यं न तथापि धीरः ॥२२॥

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440