SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ( १८ ) शरीरिणां वल्लभ लभं च प्राणाः स्वकीया इदमर्थमेक | साम्राज्यमप्याशु जनास्त्यजन्ति तत् किंविधं दानमलं वधाय ? ॥११॥ अम्यस्य चेतः कमलस्य खेदहिमोदकेन ग्लपनेऽपि धीराः । हिंसावकाशं समुदीरयन्ति कथीकृतौ किं पुनरङ्गभाजाम् १ ॥ १२ ॥ चण्डरोगाभिहतः पशुर्वा नरोऽथवा मारयितुं न युक्तः । मोदित प्राप्स्यति शंस मृत्वा नेताऽपि च प्राप्स्यति दुःखमुप्रम् १३। व्यापादनं हिंसकवृत्तिभाजामपि क्षमं नेत्यवधारणीयम् । लोके श्व-माजर-मयूर-गृध्रादयोऽङ्गिनः केन भवन्ति हिंस्राः १ ॥ १४ ॥ भयङ्करैर्वृश्चिक- दन्दशकादिभिः परिक्लेशमधिश्रितोऽपि । न मारयेन्नापि च ताडयेत् तान् नात्र कंश्चित् फलसिद्धिलेशः || १५ ॥ न पापहेतुः सुकृताय पापोच्छेदाय वा प्राणिवधः कदापि । किं जायते जीवितनाशहेतुर्हालाहल जीवितसम्पदायै ? ||१६|| धर्मस्त्वहिंसा प्रभवः, कथं तद् हिंसात आविर्भविता कदापि ? | नाम्बुतः सम्प्रभवन्ति पाथोरुहाणि वन्हेर्जननं लभन्ते ॥ १७ ॥ इदं परं तेज इथं परा श्रीरिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्र मौलिनमस्कृतं सत्यमहाव्रतं यत् ॥ १८ ॥ मृषोद्यते यत् फलमाकुलय्य फलस्य खल्वस्य मुवाऽऽगसश्च । अस्त्यन्तरं कीदृगवेक्षणीयं युक्ता हि कार्येषु तुलासमा धीः ॥ १९ ॥ धनार्जनं न्यायपथेन सम्यगुच । गतोऽशक्यतया क आह ? । आरम्भतो धीरतया तु सा आपद्यमानाः प्रतिकूल योगाः ||२०| शाम्यन्ति सर्वाण्यपि दूषणानि यथार्थवादे प्रविजृम्भमाणे । मृगेश्वरे क्रीडति वारणानां सम्भावनीयो हि कुतः प्रचारः १ || २१ || प्रयातु लक्ष्मीः स्वजना अरातीभवन्त्वकीत्तिः प्रसरीसरीतु । अचैव वा मृत्युरुप स्थितोऽस्तु वदेदसत्यं न तथापि धीरः ॥२२॥
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy