SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ (३) देहान्त रानागमनाय तस्माद निघ्नन्ति मोहं मुनयः प्रयत्नैः । मोहो हि समागमहालयस्य स्तम्भः, ममस्ताऽमुखवृक्षबीजम् ।।२१।। मर्वेऽपि दोषाः प्रभवन्ति मोहाद माहस्य नाशे नहि तत्प्रचारः । इत्येवमध्यात्मवचोरहस्यं विवेकिनश्चेतमि धारयन्ति ॥ २२ ॥ संसारभोगा विविधा अनेन जीवेन भुक्ता बहुशी महान्तः। तथाप्यतृप्ती जडवुद्धिरेष तृप्त्यै नृभोगेषु विचेष्टते ही ! ॥ २३ ॥ रिक्तीकृतेऽप्यम्युनिधौ निपीय तृषा न यस्योपशमं प्रयाता। तृणाग्रभागस्थितवारिबिन्दुपानेन तृप्ति किमसौ लभेत ?॥ २४ ॥ नवा नवेच्छा सततं जनानां प्रादुर्भयन्ती मकलप्रतीता। कर्तव्यकार्योंघसमाप्तिरत्र नास्त्येव तृष्णाऽस्खलितप्रचारात् ॥२५॥ कार्यान्तरं नावशिष्यते मे कार्य विधायेदमिति स्वचित्ते । कुर्वन् सुमेधा अपि तत्समाप्ती कार्यान्तरं कर्तुमनाः पुनः स्यात्॥२६॥ पारं स्वयम्भूरमणाम्धुराशेः सम्प्राप्नुवानाः* प्रबलौजसोऽपि । अपारतृष्णाम्बुधिलंघनाय कर्तुं प्रयास न परिक्षमन्ते ॥ २७ ॥ अखण्ड भूमण्डलशासकत्वं न दुर्लभं दुर्लभमेतदेव । • तृष्णानिरासोपगतावकाशं सन्तोषरत्नं परमप्रभावम ॥ २८ ॥ न तत् सुखं बिभ्रति भूभुजोऽपि न तत् सुखं स्वर्गमदो न चेन्द्राः । . यस्मिन् सुखे तुष्टमनःप्रभूते विवेकिनो निर्गमयन्ति कालम् ॥२९॥ कामोद्भवं शर्म यदस्ति लोके दिव्यं महच्छर्म पुनर्यदस्ति । तृष्णाक्षयोद्भूतसुखश्रियस्तद् न षोडशीं नाम कलां लभेत ॥३०॥ इहास्ति को नाम तथा विधो नः कुर्मो वयं यत्र ममत्वभावम् ? । सर्वेऽपि कर्माशयबन्धभाजः कस्योपकारं खलु कः करोतु ?॥३२॥ सर्वे च तृष्णानलतापतप्ताः शक्नोति कः कस्य शमार्पणाय ? । सम्बन्धमप्यातनुमश्च केन ? न क्वापि सम्बन्धफलोपलम्भः ॥३२॥ शक्तीशानः ।
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy