Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 7
________________ ECAREAST ॥ श्रीआवश्यकमलयगिरीयवृत्तौ तृतीयभागः॥ सम्प्रति केष्विति द्वारं व्याचिख्यासुराहसतगयं सम्मत्तं सुए चरित्ते न पजवा सके । देसविरई पडुच्चा दुण्हवि पडिहर्ष कुम .8 अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमित्याशङ्कायामुक्त-सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात्तस्य, तथा श्रुते-श्रुतसामायिके चारित्रे-चारित्रसामायिके न सर्वे पर्याया विषयाः, श्रुतस्याभिलाप्यपर्यायविषयत्वात् द्रव्यस्य च अभिलाप्यानभिलाप्यपर्याययुक्तत्वात् , चारित्रस्यापि 'पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रागेव प्रतिपादितत्वात् , देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः, आह-अयं सम्यक्त्वविषयः किंद्वारे प्ररूपित एव ततः किं पुनरभिधानमिति', उच्यते, प्राग् विषयविषयिणोरभेदेन किं तदिति सामायिकस्य किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य शेयभावेन विषयामिधानमित्यदोषः। आह च भाष्यकृत्-नणु सामाइयविसओ किंदारंमिवि परूवितो पुवं । कह न पुणरुत्तदोसो | होज इहं? को विसेसो वा? ॥ २७५९ ॥ अत्रोत्तरम्-किं तंति जाइभावेण तत्थ इह नेयभावतोऽभिहिवं । इह विसयविसइमेो तत्थाभेयोवयारोत्ति ॥ २७६० ॥ (विशे.) केष्विति गतं, सम्पति कथमिति द्वारं वक्तव्यं, कथं सामायिकमवाप्यते इति, तत्र चतुर्विधमपि सामारि अनुष्यत्वादिस्थानावाप्तौ सत्यामवाप्यत इति तत्क्रमदुर्लभताख्यापनार्थमाह भाष्यकृत नजाति सामाणिक किंदारे पान, न सर्वव्यापार -Ma.ka. मा.सू.७६ Jain Education For Private & Personal use only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 312