Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 8
________________ श्री आव श्यकमलय० वृत्तौ उपोद्घाते ॥४५१॥ 6. Jain Education International माणुस्स खित्त जाई कुल स्वारोग्गमा बुद्धी । सवणुग्गह सदा संजमो अ लोगम्मि दुलहाई ॥ ८३१ ॥ मानुष्यं - मनुजत्वं क्षेत्रम् - आर्यक्षेत्रं जातिः - मातृसमुत्था पितृसमुत्थं कुलं रूपम् - अनूनांगता आरोग्यं - रोगाभावः आयुष्कं जीवितं बुद्धिः परलोकप्रवणा श्रवणं धर्म्मसम्बद्धं अवग्रहो - धर्म्मश्रवणावधारणं अथवा श्रवणावग्रहः - साधूनामवग्रहः श्रद्धा - रुचिः संयमः - सम्यगनुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभः अथ चैतानि दुर्लभानि । इंदिअलद्धी निवत्तणा य पद्धत्ति निरुवहय खेमं । धायाऽऽरोग्गं सद्धा गाहग उवओग अट्ठो य ॥ अन्यदीया ॥ (१९प्र.) इन्द्रियलब्धिः निर्वर्त्तना इन्द्रियाणामेव पर्याप्तिः स्वविषय ग्रहणसामर्थ्यलक्षणा, 'निरुवहय'त्ति निरुपहतेन्द्रियता क्षेमं विषयस्य भ्रातं - सुभिक्षं आरोग्यं नीरोगता श्रद्धा-भक्तिः ग्राहकः कथयिता उपयोगः - तदभिमुखता 'अट्ठो य' इति | अर्थः- अर्थित्वं धर्म्मविषये इति, भिन्नकर्तृकेयं किल गाथेत्यपौनरुक्त्यं ॥ तत्र मानुषत्वं यथा दुर्लभं तथा दशभिर्दृष्टान्तैः प्रतिपिपादयिषुराह चुल्लग १ पासग २ घन्ने ३ जूए ४ रयणे ५ अ मुमिण ६ चक्के ७ अ । चम्म ८ जुगे ९ परमाणू १० दस दिट्टंता मणुअलंभे ॥ ८३२ ॥ मानुषत्वं सकृत् लब्ध्वा जीवः पुनस्तदेव दुःखेन लभते, अत्र दृष्टान्तः चोल्लको ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणभोजनं, तथाहि - बंभदत्तस्स एगो कप्पडितो अलग्गइ, बहुसु आवईसु अवत्थासु य सवत्थ सहायो आसि, बंभदत्तेण य पत्तं For Private & Personal Use Only केषुद्वारं कथंद्वारे मनुज त्वादि ॥४५१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 312