Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education International
यानं हस्त्यादि, आवरणं - कवचादि प्रहरणं - खङ्गादि यानावरणप्रहरणानि, तथा युद्धे कुशलत्वं सम्यक् तज्ज्ञता नीतिश्चनिर्गमप्रवेशरूपा दक्षत्वम् - आशुकारिता व्यवसायः - शौर्य शरीरमविकलम् अरोगता - व्याधिवियुक्तता, एतावद्गुणसामग्रीसमन्वित एव योधो जयश्रियमाप्नोति एष दृष्टान्तः, दार्शन्तिकयोजना त्वियम्-जीवो जोहो जाणं क्याणि आवरणमुत्तमा खंती । झाणं पहरणमिद्धं गीयत्थत्तं च कोसलं ॥ १ ॥ दवादिजहोवायाणुरूवपडिवत्तिवत्तिया नीई । दक्खत्तं किरियाणं, जं करणमहीण कालंमि ॥ २ ॥ करणं सहणं च तवोवसग्गदुग्गावतीए ववसातो। एएहिं सुणिरोगो कम्मरिडं जिणइ सद्देहिं ॥ ३ ॥ कर्म्मरिपुविजयपक्षे जीवो योधो, महाव्रतानि - प्राणातिपातविरमणादीनि यानम्, उत्तमा क्षान्तिरावरणं, ध्यानं-धर्म्मध्यानमिष्टं प्रहरणं, कौशलं सम्यग्गीतार्थता, द्रव्यादिषु - द्रव्यक्षेत्रकालभावेषु यथोपायं श्रुतोकोपायानतिक्रमेण याऽनुरूपप्रतिपत्तिवत्तिता, यथा साधूनामेतद् द्रव्यादि एतेनोपायेन देशकालाद्युचितेन कर्त्तव्यं, नैतेनेति, सा नीतिः, तथा क्रियाणां| प्रत्युपेक्षणवैयावृत्त्यादीनां यत् काले - स्वस्वप्रस्तावे अहीनं परिपूर्ण करणं तद् दक्षत्वं, तथा करणं तपसो द्वादशप्रभेदस्य उपलक्षणमेतत् संयमस्य च, सहनं च उपसर्गेषु समापतत्सु, यदिवा दुर्गापदि समागतायां, एष व्यवसायः, एभिर्यानादिभिः | सहितो जीवो योधः सुनीरोगः कर्मरिपुं जयति, विजित्य च समग्रसामायिकश्रियमासादयतीति गाथार्थः ॥ अथवा अनेन प्रकारेणासाद्यते इति
दिट्ठे सुयमणुभूए कम्माण खए कए उवसमे य । मणवयणकायजोगे पसत्थे लभए बोही ॥ ८४४ ॥ —दृष्टे भगवत्प्रतिमादौ सामायिकमवाप्यते, यथा स्वयंभूरमणसमुद्रमत्स्येन प्रतिमासंस्थितान् मत्स्यान् प्रतिमासंस्थितानि
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 312