SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ECAREAST ॥ श्रीआवश्यकमलयगिरीयवृत्तौ तृतीयभागः॥ सम्प्रति केष्विति द्वारं व्याचिख्यासुराहसतगयं सम्मत्तं सुए चरित्ते न पजवा सके । देसविरई पडुच्चा दुण्हवि पडिहर्ष कुम .8 अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमित्याशङ्कायामुक्त-सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात्तस्य, तथा श्रुते-श्रुतसामायिके चारित्रे-चारित्रसामायिके न सर्वे पर्याया विषयाः, श्रुतस्याभिलाप्यपर्यायविषयत्वात् द्रव्यस्य च अभिलाप्यानभिलाप्यपर्याययुक्तत्वात् , चारित्रस्यापि 'पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रागेव प्रतिपादितत्वात् , देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावः, आह-अयं सम्यक्त्वविषयः किंद्वारे प्ररूपित एव ततः किं पुनरभिधानमिति', उच्यते, प्राग् विषयविषयिणोरभेदेन किं तदिति सामायिकस्य किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य शेयभावेन विषयामिधानमित्यदोषः। आह च भाष्यकृत्-नणु सामाइयविसओ किंदारंमिवि परूवितो पुवं । कह न पुणरुत्तदोसो | होज इहं? को विसेसो वा? ॥ २७५९ ॥ अत्रोत्तरम्-किं तंति जाइभावेण तत्थ इह नेयभावतोऽभिहिवं । इह विसयविसइमेो तत्थाभेयोवयारोत्ति ॥ २७६० ॥ (विशे.) केष्विति गतं, सम्पति कथमिति द्वारं वक्तव्यं, कथं सामायिकमवाप्यते इति, तत्र चतुर्विधमपि सामारि अनुष्यत्वादिस्थानावाप्तौ सत्यामवाप्यत इति तत्क्रमदुर्लभताख्यापनार्थमाह भाष्यकृत नजाति सामाणिक किंदारे पान, न सर्वव्यापार -Ma.ka. मा.सू.७६ Jain Education For Private & Personal use only
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy