Book Title: Avashyaka Kriya Sadhna
Author(s): Ramyadarshanvijay, Pareshkumar J Shah
Publisher: Mokshpath Prakashan Ahmedabad

View full book text
Previous | Next

Page 14
________________ (५) एवम-भिधानत्रैविध्यमत्र प्राज्ञानां प्रज्ञामाकर्षति। प्रथमं तु भरतेऽत्र क्षेत्रे प्रथमोपकारि-प्रथमनिग्रंथनाथकेन छन्दसा कथं रीत्या च सूत्राणीमानि प्रोच्यानि, नाभिनंदनजिनस्य भव्यत्वमुद्राप्रदानक्षम विमलाचलतन्निमित्तं छंदोऽभिधानं सूत्राणिमण्डयति। महातीर्थमण्डनस्य चित्रं, तच्च यथावदखिलतयाऽद्रेरस्य अत्रसत्रगतानां संयक्तव्यंजनानामच्चारणविधिरपि विविधशिखराणां तद्गतानां च जिनालयानां सक्ष्मालेख्यता विधेयतामादधाति, यथाच्छंदो व्यंजनादीनां चक्षुषामाक्षेपदक्षत्वमीक्षितृणामाक्षिपति एकञ्च शङ्केश्वरपुरवरायथावदुच्चारणत एवार्थप्रतीतिरिति प्रथमतः धीश्वरपार्श्वदेवस्य चित्रं भक्तचेतांसि भक्त्योल्लासपूरेणाप्लावयति, सूत्रशकलस्य तदनन्तरं सकलसूत्रस्याऽर्थः सम्यक् । द्वितीयं यथामुद्रं विधिदर्शकानि चित्राणि विधिप्रकटीकृतः। विधीत्सनामपयक्तानि, तत्र क्षमाक्षमणसत्रस्य, मख सूत्रेषु वर्णोच्चारणविषयेऽल्पमेधसां बालानां वा वस्त्रिकाप्रतिलेखनायाः, वन्दनकसूत्रस्य, ईर्यापथिकीसूत्रस्य, कतिपयाऽशुद्धिरनाभोगेनावश्यं शक्येति मत्वाऽत्र चतुर्विंशतिस्तवस्य, जगचिन्तामणिसूत्रस्य, शक्रस्तवस्य एवं पुस्तके साभिप्रायमशुद्धिप्रदर्शनपूर्वकमेव शुद्धि- बहुविधानां सूत्राणां चित्राणि प्रतिपदमर्थोद्योतकराणि सन्ति। बुद्धेरादर्श प्रदर्शिता सम्पादकमहोदयेन। सविशेषमत्र पुस्तके प्रतिक्रमणसूत्राणां छंदसां विस्तृतं सूत्रेष्वक्षरोच्चारणशुद्धिविधिबुद्धावधार्यार्थप्राधान्यं विवरणं विदुषां मुदुन्मेषं प्रथयिष्यति । तत्र छन्दसां च धियामाधाय सुधीः प्रतिक्रमणक्रियाचिकीः कथं लक्षणाभिधायकं गणसूत्रं छन्दसो गणानां विस्तारः, सूत्रत प्रतिक्रमणाऽऽचारमाचरेदिति सर्वावश्यकक्रियायाः एवोदाहरणं, केषुचित् केन रागेण गीयते इत्यपि सूचितमस्ति। विधेर्विधानमभिहितं । तद्यथा (१) नवपदविधिः एवमनेकप्रकारैर्नूतनसँयोजनैरिदं प्रकाशनं सर्वेषां स्थापनाचार्यस्य स्थापनोत्थापनयोविधिः, (२) प्रतिक्रमणसूत्राध्येतृणां प्रतिक्रमणसूत्राणामर्थावबोधोच्चारणसहेतुविवरणं गुरुवन्दन-चैत्यवन्दनयोर्विधिः, विधिज्ञानछंदोविच्छित्तिप्रभृतिषु जिज्ञासापूर्ति विरचयि-तुमलं मुखवस्त्रिकाप्रतिलेखनाविधिः, (४) सामायिका- भविष्यति। वश्यकस्यादानमोचनयोर्विधिः, (५) प्रत्याख्यान- अत एते सम्यगावश्यकक्रियायाः साधनां समाहितेन सूत्राणां सविस्तारा सार्था विधिः। चित्तेन सविधि विधाय, दोषक्षयं च कृत्वा निरन्तरमात्मदैवसिक-रात्रिक -पाक्षिक-चातुर्मासिक- सौख्यलीनाः भव्याः भवेयुरित्यभिलषामि। सांवत्सरिक-प्रतिक्रमणयोर्हेतुगर्भोऽखिलविधिः। अत्र किञ्चिदप्यर्हदाज्ञाविरुद्धं, तत्र मम प्रज्ञापराधो मयि चित्राणि स्पष्टतयाऽर्थभावमाविर्भावयन्ति, ततोऽत्र महतोपरोधेन विबुधैः समाधेय इति। सम्पादने सूत्राणां भावार्थं स्पष्टयितुमान्वितानि समुचितानि चित्राण्यपि सबालाऽबलानां चतुराणां चेतांसि चित्रीयन्ते। अमदावाद (३) (८) अमृत पटेल EnEducation international www.inelibra 3

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 274