Book Title: Avashyaka Kriya Sadhna
Author(s): Ramyadarshanvijay, Pareshkumar J Shah
Publisher: Mokshpath Prakashan Ahmedabad

View full book text
Previous | Next

Page 13
________________ - जगदुर्जगदुपकृतिधुरीणाः कर्मारपारीणाः प्ररूपणानिपुणाः , परिभाषया प्रयुज्यते प्रतिक्रमणं प्रथम चरमयोर्जिनयोः शासने भगवन्तोऽर्हन्तः सर्वं पदार्थसार्थं सर्वथा सर्वत्र सर्वदा सदैव कर्त्तव्यम्, मध्यमानां च द्वाविंशतेर्जिनानां शासने सर्वजनीनतया परमार्थतया च । परमश्चासौऽर्थो न धर्ममृते, धर्मश्च यावदतिचारमाचरणीयम् । यतः पञ्चमारे वर्तमाने नाऽहिंसां विना,अहिंसाचन ज्ञानमन्तरा। वर्द्धमानजिनशासने प्रतिदिनान्तं प्रतिनिशान्तं प्रतिपक्षान्तं ज्ञानं तु तदेव यदात्यन्तिकमनन्तमनुपाधिकममलञ्च प्रतिचातुर्मासान्तं प्रतिवर्षान्तं तत् प्रतिक्रमणमवश्यमेव विधिवद् तदाऽवस्था च ज्ञानस्य न सम्भवति कर्ममर्मविध्वंसनाभावेन । वयं विधेयंसुविहितैः श्रमण-श्रमणी-श्रावक-श्राविकाजनैः॥ च किल तथाविधं ज्ञानं ज्ञानांशमपि नो दध्महे । तन्निमित्तं तत्प्रतिक्रमणं राइअं-देवसिअं पक्खिअं चाउम्मासिअं चावश्यकं निष्कलसकलाविकलशाश्वतज्ञानवज्जिनपुङ्गवान् संवच्छरिअं चेति पञ्चविधस्वरूपमिति पञ्चप्रतिक्रमणसन्निधातुं, सन्निधानमपि जगति केषामपि द्विधा भवति प्रत्यक्षं मित्यप्युच्यते।। परोक्षं चेति। तस्य पञ्चप्रतिक्रमणस्य अवश्याचरणीयस्य सविध्यान चाऽत्र भरतक्षेत्रे पञ्चमे च दुःषमविषमे करालकाले चरणार्थं यानि सूत्राणि समुपयुक्तानि, तान्यनेकैर्मेधाविभिकेवलालोकभास्करास्तीर्थकराः, तन्न क्षमाः वयं तेषां प्रत्यक्षतः मुनिभिर्स-पादितानि प्राज्ञैश्च पण्डितैः प्रकाशितानि । तेषु स सन्निधानमाधातुम्, तथाऽतः कर्त्तव्यतामास्कन्दति परोक्षतया मुद्रितप्रकाशितेषु पञ्चप्रतिक्रमणसूत्रग्रन्थेषु वैविध्यं विद्यते-यथा सन्निधानं तेषां परमेश्वराणां, परोक्षसन्निधानं खलु, केचिन्मूलत एव, केऽपि तदर्थसमेताः, केचन प्रतिक्रमणप्रणिधानाभिधानवाच्यं, प्रणिधानं च तदाज्ञानुगमनेन, क्रियाविधिपुरस्सराः केऽपि तु सविर आज्ञानुगमनं तु आज्ञानुसारमाचार एव । साज्ञामाचार एव कतिपयास्त कया रीत्या को विधिविधेय इति विधिदर्शयदशिवाय, तद्वैपरीत्येन स भवाय । प्रोक्तमेतत् कलिकालसर्वज्ञेन भिश्चित्रैश्चित्रकरा इति । तेषु विविधैर्विधि-विद्भिर्विद्वद्भिः प्रभुणा हेमचन्द्राचार्येण। प्रकाशितेषु प्रतिक्रमणसूत्रग्रन्थेषु प्रकाश्य-मानमिदं आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च । "आवश्यक-क्रियासाधनासूत्रम् सचित्रम्" पुस्तकं सविशेष (वीतरागस्तोत्र) चेतोहरंसम्पत्स्यते स्वकीयविविधवैशिष्ट्येन। तथाप्रकारः शिवप्रदानप्रधानः सम्यगाचारो वैविध्यमस्येदं यथा :विरतिधर्मभूतः तत्राऽप्यावश्यकक्रिया प्रधानतमा । धर्मस्य ( सूत्रमस्खलितमुच्चारणीयमित्यत्र सगुरुलघुताविधेयत्वेन बालानां व्यवहारनयप्रधानत्वात् तीर्थस्थापनानन्तरं माश्रणीया, अतोऽस्मिन् सम्पादने सूत्राणां पदगणभृद्वरैराधितत्वाच्च। संपदा-गुरु-लघुवर्णादिकं सुस्पष्टतामाटीकते। सा षड्विधा - सामायिक, चतुर्विंशतिस्तवः, वन्दनकं, सूत्रप्रप्त्यै सूत्राभिधानं प्रधानम्-अतोऽस्मिश्च सूत्राणि प्रतिक्रमणं, कायोत्सर्गः, प्रत्याख्यानं चेति। त्रैविध्येनाऽभिधानमादधति, तत्रैविध्यं (१) गौणं आवश्यकस्य कर्तव्यस्य क्रिया आज्ञाप्रतिषिद्धेभ्यः (२)आदानं(३)शास्त्रायंचेति। पापेभ्यः निर्वृत्तिरूपा, आवश्यकस्य आज्ञाविहितस्य प्रवृत्तिरूपाः तत्र गुणनिष्पन्नं नाम गौणं, व्यवहारप्रवर्त्तकमपि नाम च, तयोर्द्विविधयोः क्रिययोर्फलं पापविध्वंसनरुपमेव हि, न गुणीभूतमतः सर्वैरादीयमानमादानं नाम, पापप्रतिक्रमणरूपैवेत्यावश्यकक्रिया, प्रतिक्रमणमिति यच्चावश्यक सूत्र-वृयादौ प्रयुक्तं तत् शास्त्रीयं, Personal Use Only www.jainelibrary

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 274