Book Title: Atmanand Prakash Pustak 045 Ank 09 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशास्नया:: महाशाख. ૧૬૩ प्रणिधाय परं रूपं राज्ये श्री विजयदेवसूरीणाम् । नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥१॥ ५ नमः ॥ टीका. " जयति नयचक्रनिर्जितनिःशेषविपक्षचक्रविक्रान्तः ।। श्री मल्लवादिसूरिर्जिनवचननभस्तलविवस्वान् ॥ १॥" આના કરતાં પણ વધારે રસદાયક, અત્યંત ઉપયોગી અને વિસ્તૃત માહિતી વિજાપુર તથા કાશીની પ્રતિના અંતમાં આવતી પુનિતચરણ શ્રી યશવિજપાધ્યાયરચિત પ્રશસ્તિ ઉપરથી મળે છે, જે આ પ્રમાણે છે. अन्थानम् १८००० । श्रीरस्तु । पूर्व पं. यशोविजयगणिना श्रीपत्तने वाचितम् ॥ आदर्शोऽयं रचितो राज्ये श्री विजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ॥२॥ तस्वविजयमुनयोऽपि च प्रयासमन्त्र स्म कुर्वते लिखने । सह रविविजयैर्विबुधैरलिखच्च यशोविजयविबुधः प्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जन। बाढम् । गुणमत्सरव्यवहिता दुर्जनहग नी( त्वी )क्षते नैन[ म्] ॥४॥ तेभ्यो नमस्तदीयान् स्तुवे गुणांस्तेषु मे दृढा भक्तिः । अनवरतं चेष्टन्ते जिनवचनोदासनार्थं ये ॥श्रेयोऽस्तु ॥ सुमहानप्ययमुच्चैः पक्षणेकेन पूरितो ग्रन्थः । कर्णाभृतं पटुधियां जयति चरित्रं पवित्रमिदम् 6५२नी प्रशस्तिमा याविशय उपाध्याये ५८मा (गुजरात) नयय पश्याना તથા ગ્રંથની પ્રતિલિપિ તૈયાર કરવામાં સહાય કરનાર મુનિઓનાં નામ આદિને ઉલ્લેખ કર્યો છે. વિજયદેવસૂરિને સ્વર્ગવાસ સં. ૧૭૧૩ માં થયે છે. એટલે એમ પણ જણાય છે કે સં. ૧૭૧૩ પહેલાં જ યશોવિજયજી ઉપાધ્યાયે આ પ્રતિલિપિ તૈયાર કરી હતી. પાટણની For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24