Book Title: Atmanand Prakash Pustak 044 Ank 06
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માનંદ પ્રકાશ. ... प्रश:-श्रीन सामान सभा-सावनगर ... वीर स. २४९3. विम स. २००३. મહા ::४. स. १८४७ ३थुमारी:: પુસ્તક ૪૪ મું. અંક ૭ મે. mecucu2UZUCUCUCU2uUCULUSLCLCLCLCULUSLSLSUSUGUSUSUSUS USUSUS 卐 卐) श्राद्ध-भावना। [सिद्धान्तरनिकास्थकारकप्रकरणस्योदाहरणयुक्ता] रचयिता-मुनि पूर्णानन्दविजय ( कुमारश्रमण ) सुखसंपत्तिषु स्वामी, प्रकृत्यैव सुशोभनः । ___यस्य प्रोक्तिः सदा श्रेष्ठा, स जिनः पातु नित्यशः॥७॥ कर्माणि हतवानहन !, तेन दोषास्तिरस्कृताः । देवानां पूजितो क्लेशं, सहमानो न संशयः ॥ ८॥ शासने तव हे स्वामिन् !, दन्तयोर्हन्ति कुञ्जरम् । मिंद्यत्वात् सो भवेत्याज्यः,भव्या हि शासने रताः ॥९॥ भवन्तं याचमानः शं, प्राणानां मोषिता परान् । त्वदन्यं न भजिष्यामि, शिलायैकस्त्यजेत् मणिं ॥१०॥ यदि चेत्वां भजे मासं, क्लेशे आयति सत्यपि । तदा योग्योऽस्मि मोक्षाय, प्रभावं ते ब्रवीमि किम् ?॥११॥ इतस्त्वं वर्तसे दूरं, मया दृष्टः कदापि न । __आगच्छेश्चेत् मम स्वान्ते, सुन्दरमतिसुन्दरम् ॥ १२ ॥ निर्मलं शासनं शुद्धं, निष्पक्षं दोषभागहम् । भवान्तरेऽपि वाञ्छामि, विस्मार्यो न त्वया प्रभो!॥ १३ ॥ तव भक्तिभृता नाम्ना, पूर्णानन्देन विष्ठरात् । ___ रविता जैनभक्ताय, भावना दुःखछेदिका ॥ १४ ।। בובתכולתככתבת=תכתכתבותכתבובבתגובתכתבחכתכתבתכתכתבותברכתכתבתם For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24