________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માનંદ પ્રકાશ.
... प्रश:-श्रीन सामान सभा-सावनगर ...
वीर स. २४९3. विम स. २००३.
મહા ::४. स. १८४७ ३थुमारी::
પુસ્તક ૪૪ મું. અંક ૭ મે.
mecucu2UZUCUCUCU2uUCULUSLCLCLCLCULUSLSLSUSUGUSUSUSUS USUSUS
卐 卐)
श्राद्ध-भावना। [सिद्धान्तरनिकास्थकारकप्रकरणस्योदाहरणयुक्ता]
रचयिता-मुनि पूर्णानन्दविजय ( कुमारश्रमण ) सुखसंपत्तिषु स्वामी, प्रकृत्यैव सुशोभनः । ___यस्य प्रोक्तिः सदा श्रेष्ठा, स जिनः पातु नित्यशः॥७॥ कर्माणि हतवानहन !, तेन दोषास्तिरस्कृताः ।
देवानां पूजितो क्लेशं, सहमानो न संशयः ॥ ८॥ शासने तव हे स्वामिन् !, दन्तयोर्हन्ति कुञ्जरम् ।
मिंद्यत्वात् सो भवेत्याज्यः,भव्या हि शासने रताः ॥९॥ भवन्तं याचमानः शं, प्राणानां मोषिता परान् ।
त्वदन्यं न भजिष्यामि, शिलायैकस्त्यजेत् मणिं ॥१०॥ यदि चेत्वां भजे मासं, क्लेशे आयति सत्यपि ।
तदा योग्योऽस्मि मोक्षाय, प्रभावं ते ब्रवीमि किम् ?॥११॥ इतस्त्वं वर्तसे दूरं, मया दृष्टः कदापि न । __आगच्छेश्चेत् मम स्वान्ते, सुन्दरमतिसुन्दरम् ॥ १२ ॥ निर्मलं शासनं शुद्धं, निष्पक्षं दोषभागहम् ।
भवान्तरेऽपि वाञ्छामि, विस्मार्यो न त्वया प्रभो!॥ १३ ॥ तव भक्तिभृता नाम्ना, पूर्णानन्देन विष्ठरात् । ___ रविता जैनभक्ताय, भावना दुःखछेदिका ॥ १४ ।।
בובתכולתככתבת=תכתכתבותכתבובבתגובתכתבחכתכתבתכתכתבותברכתכתבתם
For Private And Personal Use Only