Book Title: Atmanand Prakash Pustak 030 Ank 05
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra 卐 | આત્માનન્દ પ્રકાશ. 卐 पुस्तक ३० www.kobatirth.org , ॥ वन्दे वीरम् ॥ " 2 बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किचित् अपि त्वात्मनञ्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृगयते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य श्रात्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरि दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ . योगशास्त्र स्वोपज्ञविवरण - श्री हेमचन्द्रसूरि. राशि श्री वीर सं. २४५९. मार्गशिर्ष आत्म सं. ३७. સંસારના રંગ. ( पासु ) બધા જાણે છે. સસારના, राहिश > સહુ સંગ ખાટા છે; પણ ત્યજનાર એના, કહે છે સા સા સત્યના, સદાય આછા छे. પ્રભાવ मोटा छे; જગમાં આછા છે. ફળ અતિ ખાટા છે; પણ વનારે સત્યના, કહે છે સંત વિલાસના, પણ ત્યાગી એ વાસનાના, Acharya Shri Kailassagarsuri Gyanmandir બહુ મહુ ઓછા છે. For Private And Personal Use Only 卐 卐 .१ अंक १ मो.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32