________________
Shri Mahavir Jain Aradhana Kendra
卐
|
આત્માનન્દ પ્રકાશ.
卐
पुस्तक ३०
www.kobatirth.org
,
॥ वन्दे वीरम् ॥
"
2
बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किचित् अपि त्वात्मनञ्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृगयते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य श्रात्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरि दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ .
योगशास्त्र स्वोपज्ञविवरण - श्री हेमचन्द्रसूरि.
राशि
श्री
वीर सं. २४५९. मार्गशिर्ष आत्म सं. ३७.
સંસારના રંગ. ( पासु )
બધા જાણે છે. સસારના,
राहिश >
સહુ સંગ ખાટા છે;
પણ ત્યજનાર એના,
કહે છે સા સા સત્યના,
સદાય આછા छे.
પ્રભાવ मोटा छे;
જગમાં આછા છે.
ફળ અતિ ખાટા છે;
પણ વનારે સત્યના,
કહે છે સંત વિલાસના,
પણ ત્યાગી એ વાસનાના,
Acharya Shri Kailassagarsuri Gyanmandir
બહુ મહુ ઓછા છે.
For Private And Personal Use Only
卐
卐
.१ अंक १ मो.