SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 卐 | આત્માનન્દ પ્રકાશ. 卐 पुस्तक ३० www.kobatirth.org , ॥ वन्दे वीरम् ॥ " 2 बाह्यविषयव्यामोहमपहाय रत्नत्रय सर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि " आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किचित् अपि त्वात्मनञ्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृगयते ? विषयान्तरज्ञानमेवाज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, सर्वविषयेभ्य श्रात्मन एव प्रधानत्वात् तस्यैव कर्मनिबन्धनशरीरपरि दुःखितत्वात् कर्मक्षये च सिद्धस्वरूपत्वात् ॥ . योगशास्त्र स्वोपज्ञविवरण - श्री हेमचन्द्रसूरि. राशि श्री वीर सं. २४५९. मार्गशिर्ष आत्म सं. ३७. સંસારના રંગ. ( पासु ) બધા જાણે છે. સસારના, राहिश > સહુ સંગ ખાટા છે; પણ ત્યજનાર એના, કહે છે સા સા સત્યના, સદાય આછા छे. પ્રભાવ मोटा छे; જગમાં આછા છે. ફળ અતિ ખાટા છે; પણ વનારે સત્યના, કહે છે સંત વિલાસના, પણ ત્યાગી એ વાસનાના, Acharya Shri Kailassagarsuri Gyanmandir બહુ મહુ ઓછા છે. For Private And Personal Use Only 卐 卐 .१ अंक १ मो.
SR No.531350
Book TitleAtmanand Prakash Pustak 030 Ank 05
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1932
Total Pages32
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy