Book Title: Atmanand Prakash Pustak 026 Ank 04 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - । ၁၀၀၀ ETooooooooooooERIODOOOK Moooooooooooo श्री Moooooooooood આહિમાના પ્રકાશ. တတတတတတတတတတတတတတတတတတတတ ॥ वंदे वीरम् ॥ तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकाषंकषितः सन्त्रासः किन्तर्हि तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता अतिप्रबलमौदार्य निरतिशयोऽवष्टंभः । उपमिति भवप्रपंचा कथा. Booozocotyoooooooooooooooooooooooooo पुस्तक २६ मुं. धीर संवत् २४५५. कार्तिक. आत्म संवत् ३३.९ अंक ४ थो. ၀၀၀ ၁၀၀ ၁၀၀ ၁၀၀x - - - - - READ SEE ॥सत्यस्मरणम्॥ ( रामकली रागण गीयते ) सुधियः ? स्मरत सदा सुखवन्तं, सुधियः ? स्मरत सदा सुखवन्तम् । शरणाश्रित जनवत्सल निर्भय, प्रेमवसन्त भवन्तं रे ॥ सुधियः ? ॥ १ ॥ किञ्चन स्थैर्य मनसि विधाय, भनत जिनागमदेशम् । कुमतरचना घटित कृतान्तं, त्यनत दुरन्तमशेष रे ॥ सुधियः ? ॥ २ ॥ गुरुरविवेकी परिहर्त्तव्यो, दूषयति यो मतिहीनम् । सुगुरुवचः परिपीतं किञ्चित् , कुरुते दीनमदीनं रे ॥ सुधियः ॥ ३ ॥ B मिथ्यातत्त्वहतात्म विकास, पृच्छत किं सुखवासम् । परमाऽऽनन्द समीहास्या-च्चेत्किमु न त्यजत परिहातं रे ।। सुधियः ?।। ४ ॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36