________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
।
၁၀၀၀
ETooooooooooooERIODOOOK
Moooooooooooo श्री Moooooooooood
આહિમાના પ્રકાશ. တတတတတတတတတတတတတတတတတတတတ
॥ वंदे वीरम् ॥ तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्तिनी तृष्णा समूलकाषंकषितः सन्त्रासः किन्तर्हि तेषां मनसि वर्तते धीरता कृतास्पदा गम्भीरता अतिप्रबलमौदार्य निरतिशयोऽवष्टंभः ।
उपमिति भवप्रपंचा कथा. Booozocotyoooooooooooooooooooooooooo पुस्तक २६ मुं. धीर संवत् २४५५. कार्तिक. आत्म संवत् ३३.९ अंक ४ थो.
၀၀၀ ၁၀၀ ၁၀၀ ၁၀၀x
-
- -
- - READ
SEE
॥सत्यस्मरणम्॥
( रामकली रागण गीयते ) सुधियः ? स्मरत सदा सुखवन्तं, सुधियः ? स्मरत सदा सुखवन्तम् । शरणाश्रित जनवत्सल निर्भय, प्रेमवसन्त भवन्तं रे ॥ सुधियः ? ॥ १ ॥ किञ्चन स्थैर्य मनसि विधाय, भनत जिनागमदेशम् । कुमतरचना घटित कृतान्तं, त्यनत दुरन्तमशेष रे ॥ सुधियः ? ॥ २ ॥ गुरुरविवेकी परिहर्त्तव्यो, दूषयति यो मतिहीनम् ।
सुगुरुवचः परिपीतं किञ्चित् , कुरुते दीनमदीनं रे ॥ सुधियः ॥ ३ ॥ B मिथ्यातत्त्वहतात्म विकास, पृच्छत किं सुखवासम् ।
परमाऽऽनन्द समीहास्या-च्चेत्किमु न त्यजत परिहातं रे ।। सुधियः ?।। ४ ॥
For Private And Personal Use Only