Book Title: Arya Kalyan Gautam Smruti Granth
Author(s): Kalaprabhsagar
Publisher: Kalyansagarsuri Granth Prakashan Kendra

Previous | Next

Page 1041
________________ [२४] अन्येऽपि ग्रहाः स्वस्वस्थानेषु स्थिता बालकस्यास्य धर्मधुराधारकत्वं शासनसेवापरायणत्वं वीतरागत्वं च व्यज्जयन्ति स्म । कस्यापि महतः पुरुषस्य योगिनो वा बालरूपेऽवतरणं प्रकटय्य ज्योतिर्वित् ककाराक्षरेण नामकरणाय समसूचयत् । एतदनुसारं जातकस्य नाम 'कोडनकुमार' इति निर्धारितम् । बाल्यजीवनम् शिक्षा च अखिलस्यापि भूमण्डलमागतस्य नवजातस्य शिशोः समागतिमभिलक्ष्य पितरौ पारिवारिकाश्यानन्दसन्ततिमनुभवन्त्येव । एषा किल सिद्धा पद्धतिः । एवमेवास्य भाविनो जगद्गुरोः श्रीमतः कल्याणसागरसूरीश्वरस्य शिशुस्वरूपं सर्वेषां प्रमोदायाभवत् । महती मुत् सर्वत्र प्रसृता । सर्वेऽपि स्वपरिवारे नवागतस्य प्राधुर्णिकस्य स्वागतमिवातन्वाना अभ्यलक्ष्यन्त । यथायथं लाल्यं बाल्यं जीवनमवर्धत | सति समये कोडनकुमारं गुरुचरणयोजिनेश्वर प्रतिमायाश्व दर्शनेन संभावितवन्तौ पितरौ । शिशुरयं मातुरके सुखं किलकिलायमानः प्रसन्नेन वदनेनात्मीयानां प्रमोदं वर्धयमानः शनैः शन्नैरङ्गणदेहलीं यावज्जानुभ्यां हस्ताभ्यां च चलितुं प्रवृत्तः । यदा कदा मातुः पितुर्वा गतागतिमभिलक्ष्य ताभ्यां साकं बहिर्गमनायापि चेष्टां प्रादर्शयत् । आलक्षितदंतमुकुलः प्रमुदित चांचल्यः मन्दस्मितमधुररवः कोडनकुमारोऽयं सर्वस्यापि प्रीतिपालनामनुभवन् शरीरेण स्वस्थो विचित्रैर्वचनविन्यासैरलौकिक चरित्राचरणैश्च पितरौ परिजनांश्च विस्मयेऽपि पातयति स्म । cases sochchhs यदाऽस्य माता नामिलदेवी पूज्यानां साध्वीनां दर्शनं विदधाति स्म तदाज्यमपि तदनुकृतिमाकलयन् वंदनां करोति स्म । पिता श्रीनानींग महाभागो यदा पूज्यानां साधुमहाराजानां वन्दनां विधाय तेषां पादौ स्पृशति स्म तदाऽयमपि तथैवा चर्य सकलानपि सुखयति स्म । पूज्य गुरुवर्यैर्बालस्य चेष्टा विशेषानधिगत्यतस्मै नमस्कार मंत्रोपदेशः कृतः । अस्य समयवयोभिर्वयस्यैः सहैवायं समागतैः साधुमुनिराजैर्मध्याह्नसमये संस्कारितोऽयं कोडनकुमारः पंचनमस्कार मंत्रं शुद्धया वाण्या वक्तुं शक्तोऽभवत् । एवं पञ्चवर्षदेशीयोऽयं बालः पित्रा शुभे मुहूर्ते विद्याभ्यासाय गुरुचरणौ प्रापितः । शालायां स्वीयैः समवयोभिरन्यैर्बालकैः सह मुदितमनाः क्रमेणाक्षरपती : शिक्षणे मनो न्यवेशयत् । बालस्य तेजोमयं मुखं चांचलयाञ्चितां चेष्ठां जिज्ञासापूरिते नेत्रे, आकर्णनलालसौ कर्णौ चाकलय्य गुरुरपि मुदितमुदितः प्रेम्णा तमशिक्षयत् । पूज्यानां दादा धर्ममूर्तिसूरीणां पदार्पणम् एकदा पूज्या अचलगच्छेश्वराः दादा धर्ममूर्तिसूरीश्वरास्तत्र 'लोलाड़ा' ग्रामं प्राप्ताः । तेषां प्रशस्तेषु શ્રી આર્ય કલ્યાણૌતમ સ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160