Book Title: Arhat Vachan 2001 04
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore

View full book text
Previous | Next

Page 99
________________ कुन्दकुन्द ज्ञानपीठ - कीर्त्तिः महावीरो नाथो वर्द्धमानो बभूव भारते देशे सन्मति: त्रिशलानन्दनः । तीर्थनायकः ॥ Jain Education International तस्य गौतमो नाम्नो निरक्षरीं ध्वनिं महतीं चरमवीरोऽतिवीरो दिव्यवचोऽमृतौधैन कुन्दप्रभाप्रणयिकीर्तिः अज्ञानतिमिरान्धानां 23.6.97 अर्हत् वचन, अप्रैल 2001 यः हिंसानलातिपीडितान् । शान्तिमददात् निरुपमाम् ॥ एतत्परम्परामध्ये भुवि वन्द्यो महायतिः । निर्गन्थो मङ्गलं कुन्दकुन्दारव्योऽवतरत् मुनिः ॥ तत्पीठे समारुह्य कुर्वाणः बहवो श्रमणाः प्रथमवरगणाग्रणी । साक्षरतामुपानयत् ॥ शतोपमप्राभृतकरः । नयनोन्मेषं सोऽकरोत् ॥ येन समयप्रबद्धेन वराध्यात्मगवेषिणाम् । ज्ञानपीठं सुसंस्थाप्य अर्हत्वचनं प्रतिष्ठितम् ॥ तपत्यागप्रभावनं । अभूवन्राष्ट्रगौरवाः ॥ श्रमणानां सुप्रसादेन मार्गप्रभातत्परः । जिनोपदिष्टधर्मस्य रुचिक: श्रावकोत्तमः ॥ देवकुमारसिंहारव्यो लौकान्तिक पूर्वपीठप्रभावार्थं पीठं संस्थापयत् अनुपमः कार्ये कुशलः सुमेधा गणितप्रियः । रीतिनीतिपटुः सम्यगयच्छत् एतद गतिम् ॥ तन्नन्दं जनानन्दं सच्चिदानन्दरूपकं । विद्यानन्दं निजानन्दनन्दितं प्रणमाम्यहम् ॥ ज्ञानलक्ष्ये संलग्न न नाथूलालारव्यो शास्त्री श्रमातः विद्वास: प्राचार्यश्च समवेता: स्वं स्वं ज्ञानवैदुष्यं लब्ध्वा तोषं सततं पूर्णविश्वाग्रे नेतुं इदं पीठं शुभं जीयात् व्यावच्चन्द्रदिवाकरौ ॥ भारतभारतीं । गुरुर्गुरुः । श्रुतरक्षापरोऽभवत् ॥ पुरस्कृताः । प्राप्नुवन् ॥ समप्रभः । वरं ॥ शिवचरनलाल जैन, मैनपुरी अध्यक्ष - तीर्थंकर ऋषभदेव जैन विद्वत् महासंघ For Private & Personal Use Only 89 www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120