Book Title: Arhat Vachan 2001 04
Author(s): Anupam Jain
Publisher: Kundkund Gyanpith Indore
View full book text
________________
कुन्दकुन्द ज्ञानपीठ - कीर्त्तिः
महावीरो नाथो
वर्द्धमानो बभूव भारते देशे सन्मति:
त्रिशलानन्दनः । तीर्थनायकः ॥
Jain Education International
तस्य
गौतमो नाम्नो निरक्षरीं ध्वनिं महतीं
चरमवीरोऽतिवीरो दिव्यवचोऽमृतौधैन
कुन्दप्रभाप्रणयिकीर्तिः अज्ञानतिमिरान्धानां
23.6.97
अर्हत् वचन, अप्रैल 2001
यः हिंसानलातिपीडितान् । शान्तिमददात् निरुपमाम् ॥
एतत्परम्परामध्ये भुवि वन्द्यो महायतिः । निर्गन्थो मङ्गलं कुन्दकुन्दारव्योऽवतरत् मुनिः ॥
तत्पीठे
समारुह्य
कुर्वाणः बहवो श्रमणाः
प्रथमवरगणाग्रणी ।
साक्षरतामुपानयत् ॥
शतोपमप्राभृतकरः । नयनोन्मेषं सोऽकरोत् ॥
येन समयप्रबद्धेन वराध्यात्मगवेषिणाम् । ज्ञानपीठं सुसंस्थाप्य अर्हत्वचनं प्रतिष्ठितम् ॥
तपत्यागप्रभावनं । अभूवन्राष्ट्रगौरवाः ॥
श्रमणानां सुप्रसादेन मार्गप्रभातत्परः । जिनोपदिष्टधर्मस्य रुचिक: श्रावकोत्तमः ॥ देवकुमारसिंहारव्यो लौकान्तिक पूर्वपीठप्रभावार्थं पीठं संस्थापयत्
अनुपमः कार्ये कुशलः सुमेधा गणितप्रियः । रीतिनीतिपटुः सम्यगयच्छत् एतद
गतिम् ॥
तन्नन्दं जनानन्दं सच्चिदानन्दरूपकं । विद्यानन्दं निजानन्दनन्दितं प्रणमाम्यहम् ॥
ज्ञानलक्ष्ये संलग्न न नाथूलालारव्यो शास्त्री
श्रमातः
विद्वास: प्राचार्यश्च समवेता: स्वं स्वं ज्ञानवैदुष्यं लब्ध्वा तोषं सततं पूर्णविश्वाग्रे नेतुं इदं पीठं शुभं जीयात् व्यावच्चन्द्रदिवाकरौ ॥
भारतभारतीं ।
गुरुर्गुरुः । श्रुतरक्षापरोऽभवत् ॥
पुरस्कृताः ।
प्राप्नुवन् ॥
समप्रभः । वरं ॥
शिवचरनलाल जैन, मैनपुरी
अध्यक्ष - तीर्थंकर ऋषभदेव जैन विद्वत् महासंघ
For Private & Personal Use Only
89
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120