Book Title: Arambh Siddhi Satik
Author(s): Udayprabhdevsuri, Jitendravijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 19
________________ विषयानुक्रमः ध्रुवादि (१६) प्रस्तारप्रकाराः १८५ नक्षत्रचन्द्रताराबलानि १८६ १८७ मासशुद्धिः गृहमुखं च वास्तुनि नागचारेण खननारम्भदिक्- शुद्धिः १८८ १८९ १९० विदिक्षु शेषचारस्थापना विप्रादीनां गृहेष्वायमुखयोः शुद्धि : १९० सूत्रपात - शिलान्यासभानि गृहारम्भे लग्नबलं तत्र दोषश्च १९१ प्रवेशे विधिः वारभर विशुद्धिश्व १९२ प्रवेशनिवेशे ग्रहसंस्था १९३-१९४ V विलग्नद्वारे । १० दीक्षाप्रतिष्ठादिषु मेषादिगे रवौ लग्नप्राधान्य, तत्र शुभमासाः १९५ लग्ननिषेधस्थानानि १९६-१९७ १९८ अधिक-क्षयमासस्वरूपम् भीमादिपञ्चग्रहाणामुदयाऽस्तदिन सङ्ख्या १९८ गुरुशुक्रयो: बाल्ये वार्द्धक्ये वर्ज्यदिनानि २०० V मिश्र द्वारे । ११ मास-दिन-भशुद्धौ विशेषः २०१-२०४ प्रतिष्ठादीक्षोद्वाहेषु भानि यन्त्रं च २०५ मण्डपारम्भादिषु निषिद्ध दिनानि २०६ बिम्बप्रतिष्ठायां वर्ज्य भानि २०७ २०८ पद्मचक्रेदेशभानि ग्रह भिन्नादिव भानि शुध्ध्युपायश्च २०९-२१२ २१२-२१४ क्रान्तिमाम्यस्वरूपं अवश्योद्धरणीयाष्टादश दोषाः तद्भङ्गाश्व २१५-२१७ प्रतिष्ठादी क्षोद्वाहेषु - लग्नांशनियमनम् २१८-२२१ चन्द्रात्सप्तमो जामित्रदोषः तद्भङ्गश्व २२२ प्रतिष्टादीनयोश्चन्द्रस्य भौमादिभिर्युतिर्दुष्टा नवा ? २२२-२२३ प्रतिष्ठादीक्षा विवाहादिषु विशेषं २२४-२२७ दीक्षाग्ने शुभग्रहसंस्था २२९ २३० - २३२ विवाहे ग्रहसंस्था श्रीवत्स-हर्ष-चक्र5- कूम्र्मादियोगाः २३३ - २३४ प्रतिष्ठायां ग्रहसंस्था स्थापना च२३५-२३७ बुधपञ्चकदोषः शुभग्रहाणां शक्तिफले च २३८ - २३९ लग्नातक द्वियौगिक-त्रियौगिक ८९ दोषाः २४० साध्यदोषप्रतिकारे मूर्तिस्थगुरोः सौम्यदृष्टेश्व शक्तिः २४१-२४२ प्रतिष्ठादीक्षोद्वाहेषूदयाऽस्तशुद्धी २४३-२४४ कक्का दिदेशेषु लग्नहोरा भादीनामुदयादि - पलमानं २४५-२४७ अर्कस्फुटीकृतौ द्वादशसङ्क्रान्तीना मन्तरालघट्यः २४८ सायनांशाऽर्कस्य भोग्याऽऽनयनम् २४९ इष्टसमय स्पष्टीकरणम् २५० - २५२ लग्नात्कालाssनयनं कालालमञ्च २५३-२५६ सप्ताङ्गुलश कुच्छायातो कालानयनं२५७ इन्द्रादीनां सगतिकानां स्पष्टता, यन्त्रञ्च २५८-२६१ | कृतवत्रा वक्राभिमुखावा, मार्गी भूतामार्गी| भिमुखा वा ग्रहास्तेषां स्पष्टता २६२-२६५ विवाहे गोधूलिकलग्नम् २६५-२६६ दीक्षाप्रतिष्ठादिस्थिर कर्मसु ध्रुवलनं २ ६७ नृपाभिषेक विचारः ग्रहसंस्था च२६७-२६९ V ग्रन्थरहस्यसमर्थनविभागे ११ शुभलग्नेऽपि शकुनादिप्राधान्यं २७० चन्द्रसूर्य संज्ञकनाडीविचारः २७१ वामनाड्यपि भूजलतत्त्राङ्किताशुभा २७२ मेषादिलमानां तत्त्वमानयन्त्रम् २७३ प्रतिलग्नं नियतांशेषु भ्वादिशुद्धिगत षट्पञ्चवर्गस्पष्टता २७४ टीकाप्रशस्तिप्रकृदभिप्रायश्च२७५/२७८ परिशिष्टानि अ ब क ड २७९-२९२ ॥ समाप्तो विषयानुक्रमः ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 320