Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 74
________________ Glimpses of Personality 16 Sakuntala, IV,5, 9-10 सख्यौ अबे, अनुपभुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अत्रेषु ते भाभरणविनियोगं कुर्वः । शकुन्तला - जाने वां नैपुण्यम् । 17 Malavikāgnimitra, act III. Read : बकुलावलिका अपि रोचते तेऽयं चरणरागरेखाविन्यासः । मालविका - आत्मनश्चरणगत इति लज्जे एनं प्रशंसितुम् । कथय केन प्रसाधनकलायामभिविनीतासि । बकुलावलिका अत्र खलु भर्तुः शिष्यास्मि । 18 Malavikagnimitra 1.21. निहा दिग्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥ 19 Sakuntala, V. 'अहो रागपरिवाहिणी गीतिः । Dusyanta's remark on hearing his queen Hathsapadika singing. 20_Mālavikāgnimitra, II. 8 : 'शाखायोनिः मृदुः अभिनयः' 21 Sakuntala VI.17. The verse is quoted further in full see note no. 70. 22Pbid. VI. 15 स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । : अत्र च कपोलपतितं यमिदं वर्णिकोच्छ्वासात् ॥ 23 Raghuraja VIIL67 गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कल्प्रविधी । 24 Malatimadhava 17 यद् वेदाध्ययनं तथोपनिषदां सांख्यस्य योगस्य च ज्ञानं तत् कथनेन फि न हि ततः कश्चिद गुणो नाटके ॥ 25 Prasannarāghava, I. 18ab : येषां कोमलकाव्यकौशलकलालीलावती भारती तेषां कर्कशतर्कवकवचनोद्गारेऽपि किं हीयते । 26 Sakuntala, I. 14. 27 Vikramorvasya, III.2cd : आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः सन्ध्यामङ्गलदीपिका विभजते शुद्धान्तवृद्धाजनः ॥ 28 Purva-megha, verse 64 : तत्रावश्यं वलयकुलिशोधनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्यम् । 29 Sākuntala, V.2ab : रम्याणि वीक्ष्य मधुरांध निशम्य शब्दान् पर्युत्सुकीभवति यत् सुखितोऽपि जन्तुः । 30 lbid. V. 2cd: तश्चेतसा स्मरति नूनमबोधपूर्व भावस्थिराणि जननान्तरसौहृदानि ॥ 31 The incident is reported in Vikramorvasiya, act IV, pravesaka. 32. Malavikāgnimitra, 111.11 'प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवमस्य ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154