Book Title: Appointment with Kalidasa
Author(s): G K Bhatt
Publisher: L D Indology Ahmedabad

Previous | Next

Page 102
________________ World of Thought 43. cf. Raghuvamsa, I. 18 : प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहोत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ 44. Arthasastra. I. 19 (Rajapranidhi): प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् । नास्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम् ॥ 45. cf. Sākuntala, V. 9. 46. Ibid., VI. 26 : मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा, अहन्यहन्यात्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ 47. Raghuvamsa, I.7: त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ 48. Ibid., I. 24 : प्रजानां विनयाधानाद् रक्षणाद् भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ 49. Ibid., I. 45. 50. The Arthasastra reference is I. 19, Rajapranidhi. Read : उपस्थानगतः कार्यार्थिनाम् भद्वारासह __ कारयेत् । दुर्दों हि राजा कार्याकार्यविपर्यासम् आसन्नैः कार्यते । तेन प्रकृतिकोपमरिवशं वा गच्छेत् । cf. sakuntala, V. 3 ff. Kaicuki's statement, '....इदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्व शिष्यागमनम् अस्मै नोत्सहे निवेदयितुम् । अथवा अविश्रमोऽयं लोकतन्त्राधिकारः ।' 51. cf. Sakuntala, VI. 5. 52. Gva, IV. 13 : 'चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः।' 53. lbid., III. 35 : श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 54. cf. Sakuntala, I.11, II.16 ('आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ।') 55. Ibid., VI. 1 : भतः मा एवं भण । सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ 56. Ibid.. V. 11 ff. : 'भो भोस्तपस्विनः, असौ अत्रभवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रति पालयति ।' 57. Ibtd., V. 10b : 'न कश्चिद् वर्णानाम् अपथम् अपकृष्टोऽपि भजते ।' 58. Ibid., I. 22, 26-27. 59. Raghuvamsa I. 8 : शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ 60. Ibid., I. 65 ff. x. 2,4. 61. cf. Sakuntala, act II, the Karabhaka episode. 62. Ibid., VI. 25. Cr. with this Raghuvamsa I. 66, Dilipa's words to Vasistha: नूनं मत्तः परं बंश्याः पिण्डविच्छेददर्शिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥ 12 वाधक मुनि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154